A 1029-12 Janmāṣṭamīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/12
Title: Janmāṣṭamīvratakathā
Dimensions: 24.4 x 9.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1800
Acc No.: NAK 5/1254
Remarks:


Reel No. A 1029-12

Inventory No.: 26599

Title Janmāṣṭamīvratakathā

Remarks assigned to the Viṣṇupurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.4 x 9.8 cm

Folios 10

Lines per Folio 7–8

Foliation figures in both margin of the verso under the abbrevaition kṛṣṇa.

Date of Copying SAM 1800

Place of Deposit NAK

Accession No. 5/1254

Manuscript Features

Somebody else has corrected the text place to place in different hands.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

iṃdra uvāca ||

<ref name="ftn1">In the place of nāradas tvaṃ somebody has corrected with brahmaputra.</ref>nāradas tvaṃ muniśreṣṭha sarvaśāstra viśārada ||

bruhi vratottamaṃ deva yena muktir bhaven nṛṇāṃ || 1 ||

nārada uvāca ||

tretāyugasya cānte hi dvāparasya samāgame ||

daityakaṃsāsurotpannaḥ pāpiṣṭhau (!) duṣṭakarmakṛt || 2 || (fol. 1v1–3)

End

viprāṃś (!) ca pūjayen nityaṃ dakṣiṇābhojanādibhiḥ ||

yaḥ karoti vrataṃ caitat bhukti[[mukti]]pradāyakaṃ ||

āyuḥ kīrttir yaśo lābhaṃ putrapautrādikaṃ tathā || 140 ||

ni[[ḥ]]kevalā kathā śrutvā mānavā bhaktisaṃyutāḥ ||

pāpahānir bhavet tasya labhate gatim uttamaṃ || 141 || (fol. 9v8–10r3)

Colophon

iti śrīviṣṇupurāṇe janmāṣṭamīvratakathā samāptā śubhas (!) astu || saṃvata || saṃvat 1800 samaya pauṣa sudi ṣaṣṭīvāra aitavāra (!) || śrī || śrī || śrī ||

gaṃgā siṃdhu sarasvatī ca yamunā godāvarī narmadā

kāverī sarayu mahendratanayā carmanvatoṃ dev. . 

kṣiprāvittaratī mahāsuranadī khyātāc ca yāvatrakī

pūrṇā puṇyajalaiḥ samudrasahitāḥ kurvanto vo maṃgalaṃś 1 || || || || || | (fol. 10r3–7)

Microfilm Details

Reel No. A 1029/12=A 338/6

Date of Filming 07-08-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 20-07-2003

Bibliography


<references/>