A 1029-29 Mahālakṣmīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/29
Title: Mahālakṣmīvratakathā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1029-29 Inventory No.: New

Title Mahālakṣmīvratakathā

Remarks assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, damaged

Size 28.2 x 12.6 cm

Folios 10

Lines per Folio 9

Foliation figures in both margins of the verso under the abbreviation ma. la.

Scribe Kāśīnātha

Date of Copying SAM 1811

Place of Deposit NAK

Accession No. 5/5707

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

svasthānalābhaputrāyuḥ (!) stavaiśvaryasukhapradaṃ ||

vratam ekaṃ ṣamācakṣva (!) vicārya puruṣottama ||1 ||

śrīkṛṣṇa uvāca ||

†dubiran† tatra daiteya parivyāpte triviṣṭape

etad eva kṛtasy ādau devendraḥ prāha nāradaṃ (!) || 2 ||

tasya śrutvā tato vākyaṃ sa muniḥ praty abhāṣtaḥ(!) || 3 ||

śrīnārada uvāca ||

puraṃdara purāpūrvaṃ puramāsīt śuśobhanaṃ (!) ||

ratnagarbhābhavad bhūnir yatra ratnāvya (!) bhūdharaiḥ || (fol. 1v1–5)

End

śrīkṛṣṇa uvāca ||

vratam idam atha cakre nāradenopadaṣṭaṃ (!)

surapatir api tasmād vāṃsitārthaṃ (!) silebhe (!)

tvam api kuru tahetad (!) dharmasuno yathā syād

abhimatphalasiddhiḥ (!) putrapautradivṛdhiḥ || || 34 || (fol. 9v9–10r3)

Colophon

iti śrībhaviṣyottarapurāṇe mahālakṣmīvratakathā saṃpūrṇaṃ (!) || subhaṃ (!) bhavatu || kalyāṇam astu || saṃmata (!) 1811 māsa aśvin (!) vadi 8 bhṛguvāsare likhitaṃ kāśīnātha (!) paṭhanārthaṃ subhaṃ bhavatu || 6 || 6 || 6 || 6 || 6 || 6 || 6 || (fol. 10r3–6)

Microfilm Details

Reel No. A 1029/29

Date of Filming 09-08-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 30-07-2003

Bibliography