A 1029-2 Anantavrata(kathā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/2
Title: Anantavrata[kathā]
Dimensions: 33.2 x 9.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1369
Remarks:


Reel No. A 1029-2 Inventory No. 9989

Title Anantavratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.2 x 9.4 cm

Folios 7

Lines per Folio 8

Foliation figures in left-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1369

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ya ||

āday praṇamya bhūteśaṃ cakriṇañca pitāmahaṃ |

tato vakṣāmya nantasya vratopakhyānamuttamam (!) ||

dvārakāyāṃ mahāsthāne pure ratnamaye śubhe |

vaidūryyādi (!) kṛtaistambhair gavākṣai (!) mauktikaiḥ kṛtaiḥ ||

vicitra toraṇādyaiś ca ketubhiḥ kiṃkini (!) ravaiḥ |

vividhaiḥ saudhasaṃdhohair jvaladbhiḥ parimaṇḍiteḥ (!) || (fol. 1v1–3)

End

etatte kathitaṃ pārtha vratānām uttamaṃ vrataṃ |

yatkṛtvā sarvapāpebh[[yo]] mucya[[te]] nātra saṃśayaḥ ||

ye śṛṇvanti hi satataṃ,(!) vācyamānaṃ narottamāḥ |

sarvvapāpair vinirmuktā, yāsyanti paramāṅ gatiṃ || || (fol.7v6–7)

Colophon

iti śrībhaviṣyottarapurāṇe yudhaiṣṭhirasaṃvāde anantavratavyākhyānoyaṃ(!)

samāptaḥ || || (fol.7v7–8)

Microfilm Details

Reel No. A 1029/2

Date of Filming 07-08-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-07-2003

Bibliography