A 1029-4 Anantavrata(kathā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/4
Title: Anantavrata[kathā]
Dimensions: 15.8 x 9.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:


Reel No. A 1029-4 Inventory No. 9988

Title Anantavratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 15.8 x 9.8 cm

Folios 17

Lines per Folio 9–11

Foliation figures in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prāṇāyāmya saṃkalpaḥ || śrīmadanaṃta prītyartha mama vāśyaṃ (!) ācaritasya vratasya ācaryamāṇasya kalpokttaprakāreṇa caturdaśavarṣa sādhyasyadorarupā (!) naṃta vartasya saṃpūrṇaphalāvāptyartha(!) śrīmad anaṃtaprīttyarthaṃ emunā (!) pūjāṃ karīṣye || (fol. 1v1–5)

End

etat te kathitaṃ pārthaḥ vratānāṃm (!) uttamaṃ vrataṃ ||

yaḥ karoti sa pāpebhyo mucyate nātra saṃśāyaḥ || 2 ||

ye śṛṇvaṃti satasaṃ ya paṭhaṃti (!) dvijottamāḥ

te sarve pāpanirmuktā yāsyaṃti paramāṃgatiḥ (!) || 103 || (fol. 17v5–8)

Colophon

iti śrībhaviṣyottarapurāṇeḥ (!) kṛṣṇayudhiṣṭhirasamvādeḥ (!) anaṃtavrata saṃpūrṇam astu || ❁❁❁❁❁❁❁ (fol. 17v9–10)

Microfilm Details

Reel No. A 1029/4=A 338/23

Date of Filming 07-08-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-07-2003

Bibliography