A 1029-9 Janmāṣṭamīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/9
Title: Janmāṣṭamīvratakathā
Dimensions: 25.2 x 9.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/632
Remarks:


Reel No. A 1029-9 Inventory No. 26594

Title Janmāṣṭamīvratakathā

Remarks assigned to the Viṣṇupurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 9.4 cm

Folios 8

Lines per Folio 9-10

Foliation figures in upper left-hand and lower right-hand margin of the verso with marginal title janmā. ka and rāma on

Scribe dīnānātha

Place of Deposit NAK

Accession No. 4/632

Manuscript Features

on the first folio is written the book is belonged to: dīnānāthavidusapustakamidam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha janmāṣṭamīvratakathāhā (!) ||

indra uvāca || ||

brahmaputra muniśreṣṭha sarvaśāstraviśāradaḥ ||

vrūhi vratottamaṃ deva yena muktir bhaved nṛṇāṃ || 1 ||

nārada uvāca ||

tretāyugasya cāṃte hi dvāparasya samāgame || 2 ||

daityaḥ kaṃsākhya utpannaḥ āpiṣṭo duṣṭalarmakṛt (fol.1v1–3)

End

vedānuddharate jagannivahate bhūgolamudvibhrate

daityaṃ dārayate baliṃ chalayate kṣatraṃ kṣayaṃ kurvate ||

paulastyaṃ jayate halaṃ kalayate kāruṇyam ātanvate

mlecchān mūrcchayate daśākṛtikṛte kṛṣṇāya tubhyaṃ namaḥ || 36 || (fol.8v5–6)

Colophon

iti bhaviṣyottarapurāṇe janmāṣṭamīvratakathāhā (!) samāptā || candra arghamamtra || jāta (!) kaṃsavadhārthāya bhūbhārottāraṇāya ca ||

kauravāṇāṃ vināśāya daityānāṃ nidhanāya ca || 1 ||

pāṃḍavānāṃ hitārthāya dharma saṃsthā[[panā]]ya ca ||

gṛhāṇārghyaṃ mayādattaṃ devakyā sahito hare || 2 ||

śubham || rāma || brahmaḥ (!) || hare || (fol.8v6–9)

Microfilm Details

Reel No. A 1029/9

Date of Filming 07-08-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-06-2003

Bibliography