A 103-16 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/16
Title: Bhagavadgītā
Dimensions: 30 x 10 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1350
Remarks:


Reel No. A 103-16 Inventory No. 7302

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 33, 34

Size 30.0 x 10.0 cm

Folios 39

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: bha.gī. and rāmaḥ

Place of Deposit NAK

Accession No. 1/1350

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dhṛtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || 1 ||

saṃjaya u(2)vāca ||

dṛṣṭavātu pāṇḍavānīkaṃ vyūḍhaṃ dūryodhanas tadā ||

ācāryam upasaṃgamya rājā vacanam avravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatī camūm

(3) vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–3)

End

tacca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahārāja hṛ(3)ṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayobhūtir dhruvānītir matir mama || 78 || || ❁ || (fol. 37r2–3)

Colophon

iti śrīmahābhā(4)rate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvvaṇi bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣayogo(5)nāma aṣṭādaśodhyāyaḥ || 18 || (fol. 37r3–5)

Microfilm Details

Reel No. A 103/16

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2,

Catalogued by MS/SG

Date 22-07-2005

Bibliography