A 1030-13 Svasthānī(parameśvarī)vratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/13
Title: Svasthānī(parameśvarī)vratakathā
Dimensions: 28.6 x 6.9 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5712
Remarks:

Reel No. A 1030-13

Inventory No. 74143

Title Svasthānīparameśvarīvratakathā

Remarks The text is ascribed to the Liṅgapurāṇa;
= B 721-10

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.6 x 6.9 cm

Binding Hole rectangular, somewhat to the left

Folios 14

Lines per Folio 5

Foliation figures in the righthand margin of the verso

Place of Deposit NAK

Accession No. 5/5712

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsvathānaparameśvaryyai ||

śuddhasphaṭika saṃkāśaṃ trinetraṃ dhyānarūpiṇaṃ |

praṇamya śirasā pṛcchat pārvvatī parameśva(2)raṃ ||

śrīdevyuvāca ||

devadeva mahādeva sarvvajña candraśeṣara |

brūhi me parameśāna vrataṃ trailokya durllabhaṃ ||

ko (3) dharmmaḥ sarvvadharmmāṇāṃ bhavataḥ paramomataḥ(!) |

surāsurau tathā nāgā bharttā bhāryyā sutās tathā || (fol. 1v1–3)

End

yaḥ karoti sadā bhakyā bhogī bhavati sarvvadā |

⟪la⟫ (3) lakṣmīṃ paśuṃ tathā putraṃ vidyām āṁyur yaśo valaṃ |

svasthānyā ca prabhaveṇa sarvvaṃ bhavati niścitaṃ |

etat kathāṃ ca śṛ(4)ṇḍayāt(!) kathayantīha mānavāḥ |

vaktā śrotā ca lokānāṃ, sarvvapāpaiḥ pramucyate |

vidhavā naiva bhavati pati saubhā(5)gyam āpnuyāt |

dhanadhānyasamṛddhistu putrapautrādi bhirvvṛtāḥ ||     || (fol. 14r2–5)

Colophon

iti śrīliṅgapurāṇe svasthānīparameśvaryyā(14v1)vratakathā samāptā ||     ||

śrīpārvvatīparameśvarābhyāṃ namaḥ ||     ||

śrīsvasthānyai namaḥ ||     || (fol. 14r5–14v1)

Microfilm Details

Reel No. A 1030/13

Date of Filming 13-08-1985

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 15-02-2006