A 1030-17 Svasthānī(parameśvarī)vratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/17
Title: Svasthānī(parameśvarī)vratakathā
Dimensions: 20.4 x 7.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5711
Remarks: as Liṅgapurāṇa; A 344/1

Reel No. A 1030/17

Inventory No. 74138

Title Svasthānīvratakathā

Remarks assigned to Liṃgapurāṇa.

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 20.4 x 7.8 cm

Binding Hole

Folios 20

Lines per Folio 5-7

Foliation numerals in right margin of verso

Place of Deposit NAK

Accession No. 5-5711

Manuscript Features

Fol. 11 is missing.

Excerpts

Beginning

❖ oṃ bhavānyai namaḥ ||
śuddhasphaṭikasaṃkāśaṃ trinetraṃ dhyānarupiṇaṃ ||
praṇamya śirasāpṛcchat pārvvatī parameśvaraṃ ||
śrīpārvvaty uvāca ||
devadeva mahādeva sarvajñaś(!) candraśekharaḥ(!) ||
bruhi(!) me parameśānaḥ vrataṃ trailokyadullabhaṃ(!)||
ko dharmmaḥ sarvvadharmmāṇāṃ bhavataḥ paramo mataḥ ||
surāsurai(!)tathā nāgā bharttā bhāryyā sutās tathā ||
bhrātā ca vividhā jñātis tathānye vividhā narā(!)||
na jānanti vrataṃ deva tad guhyaṃ kathaya prabho ||
(fol. 1v1–2r1 )

End

etat phalaṃ mahādevi svasthānīvratam uttamaṃ ||
yaḥ karoti sadā bhaktyā bhāgī bhavati sarvvadā |
lakṣmī(!) paśuṃ tadā putravidhyām ātyur yyaśo balaṃ ||
svasthānyāś ca prabhāvena(!) sarvvaṃ bhavati niścitaṃ ||
etatkathāṃ ca śṛṇuyāt kathayaṃtīha mānavaḥ(!) ||
vaktā śrotā ca lokānāṃ sarvvapāpaiḥ pramucyate |
vidhavā naiva bhavati patisaubhāgyam āpnuyāt
dhanadhānyasamṛddhis tu putrapautrādibhir vṛtāḥ ||
(fol. 21v1–6 )

Colophon

iti śrīliṃgapurāṇe śvasṭhānīparameśvarīvratakathā(!) samāptāḥ ||
tato brāhmaṇapūjā || jajamānābhiṣeka visarjanaṃ śubha ||
(fol. 21v6–7 )

Microfilm Details

Reel No. A 1030/17

Date of Filming 13-08-85

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-01-2004