A 1030-18(1) Svasthānīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/18
Title: Svasthānīvratakathā
Dimensions: 21 x 9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1919
Acc No.: NAK 4/1398
Remarks: as Padmapurāṇa, uttarakhaṇḍa*2; A 343/21


Reel No. A 1030-18 Inventory No. 74111

Title Svasthānīvratakathā

Remarks This text is assigned to the Padmapurāṇa–Uttarakhaṇḍa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devananagri

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 20

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso; under the marginal title: sva. ka. and rāmaḥ

Date of Copying ŚS 1784 [VS] 1919

Place of Deposit NAK

Accession No. 4/1398

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsvasthānīdevvyaī namaḥ ||

kailāśaśikhare ramye (2) nānādhātuvirājite ||

ciṃtāmaṇigiris tatra sarvatra suvirājite || 1 ||

(3) tatrāsīnaṃ jagannāthaṃ sarvajñaṃ parameśvaraṃ ||

vāmāṃgasaṃsthitām adritanayāṃ viśvavaṃditāṃ || 2 ||

vināyakena skaṃdena naṃditā viśvavaṃdi(5)nā ||

saṃveṣṭitaṃ sukhāsīnaṃ jñānamudropaśobhitaṃ || 3 || (fol. 1v1–5)

End

yat prasādād varārohe yoṣit prāpnoti saṃsthitiḥ ||

aputrā putra(7)m āpnoti patimānyaṃ ca viṃdati || 85 ||

etat te paramaiśvaryāḥ kathāṃ (1) śrutvā ca śraddhayā ||

dūradeśagatenāpi milita (!) syān na śaṃśayaḥ || (2)86 ||

kathāśravaṇamātreṇa hayamedhaphalaṃ labhet || 187 || || (fol. 19v6–20r2)

Colophon

iti śrīpadmapurāṇe uttarakhaṇḍe pārvatīparameśvarasaṃvāde sva(4)sthānīvratakathhā (!) samāptaṃ saṃpūrṇaṃ śubham (!) || || || (5) śrīśāke 1784 samvat 1919 sāla āṣāḍha sudi 2 roja(6) 2 śubham astu śubham || || || śubham || (fol. 19v6–20r6)

Microfilm Details

Reel No. A 1030/18

Date of Filming 13-08-1985

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-11-2005

Bibliography