A 1032-9 Anekārthakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1032/9
Title: Anekārthakośa
Dimensions: 31.7 x 8.1 cm x 124 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date: NS 810
Acc No.: NAK 1/1485
Remarks:


Reel No. A 1032/9

Inventory No. 41049

Title Anekārthakoṣa

Remarks

Author Medinikara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.7 x 8.1 cm

Binding Hole(s)

Folios 124

Lines per Page 7

Foliation figures in the middle right hand margin of the verso

Scribe

Date of Copying NS 810

Place of Copying

King Sumatijayajitāmitramalla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1485

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ śivagaṇeśābhyāṃ ||


pātu vo madakālimnā dhanimnā radanasya ca |

gaṅgāyamunayoḥ saṅgaṃ vahann iva gajānanaḥ ||


vṛṣāṅkāya namastubhyaṃ yasya maulibiḍambinī ||

jaṭāveṣṭanajāṃ śobhāṃ vibhāvayati jāhnavī ||


pūrvvācāryakṛtīr vīkṣya śabdaśāstraṃ nirupya ca |

nānārthaśabdakośo ʼyaṃ liṅgabhedena kathyate || (fol. 1v1–3)


«End»


utpallinīṃ śabdārṇṇavasaṃsārāvarttanāmamālākhyān |

bhāgurivararuciśāśvat ro pālitaraktidevaharakoṣān |


amaraśubhāṅgahalāyudhagovarddhanarabhasapālakṛtakoṣān |

rudrāmaradattājayagaṅgādharadharaṇikoṣāṃś ca |


hārāvalyabhidhānaṃ trikāṇḍaśeṣañ a ratnamālāñ ca |

api bahudoṣaṃ viśvavakāśakoṣañ ca suvicāryya |


kātyāyanarāmacandragomiracitāni liṅgaśāstrāṇi |

pāṇinipadānuśāsanapurāṇakāvyādikañ ca sunirupya |


ṣaṅgītagāthākoṣapraṇayanavikhyātakauśalālāpaṃ |

medinikareṇa koṣaḥ pāhnākarasūnunā racitaḥ || || (fol. 124r5–124v2)


«Colophon»


iti śrīmedinikarakṛto ʼnekārthakoṣaḥ samāptaḥ || || || ❖ śrīśrīsumatijayajitāṃitramallasanathvapuṣṭakadayakā || bhāgirāmaparamānavayāvalasa || samvat 810 kārttikaśudi 9 śubhaṃ ||

Microfilm Details

Reel No. A 1032 /9

Date of Filming 31-10-1985

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-08-2012

Bibliography