A 1034-4 Kedāramāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1034/4
Title: Kedāramāhātmya
Dimensions: 25.3 x 10.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1075
Remarks:


Reel No. A 1034-4 Inventory No. 33492

Title Kedāramāhātmya

Remarks assigned to the Vāyupurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of Kedāra

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.3 x 10.8 cm

Folios 44

Lines per Folio 7

Foliation figures upper left and lower right margins of verso beneath the Title: kedāra and māhātmya

Place of Deposit NAK

Accession No. 4/1075

Manuscript Features

Twice filmed foll. 20,39,

Excerpts

Beginning

–bhuḥ ||

munayo yoginaś cānye tathā devarṣayopi ca || 7 ||

vārāṇasyās tathā kecit kecic cāmarakaṃṭakāt

pṛtṛtī[[rthaṃ ta]]thā kecid gaṃgāsāgarasaṃgamāt || 8 ||

prayāgāt tīrtharājāc ca prabhāsāc ca tathāpare

naimiṣeyāt tathā cānye sarve ca gatamatsarāḥ || 9 ||

kecit vāyuphalāhārā kecid aṃvukṛtāsanāḥ ||

jīrṇaparṇāśanāḥ kecit kecit sthaṃḍilaśāyinaḥ || 10 || (fol. 2r1–4)

End

tat phalaṃ koṭiguṇitaṃ dvirātreṇa ca tad bhavet ||

trirātreṇa ca yat puṇyaṃ vakṣyehaṃ tat samāsataḥ || 4 ||

yo dadhyāt pṛthivīṃ sarvāṃ brāhmaṇāya svalaṃkṛtāṃ ||

trirātrāt phalam āpnoti satyaṃ satyaṃ na saṃśayaḥ || 5 ||

suvarṇaiḥ pūrayitvā ca kurukṣetre sarovaraṃ ||

ravigrahe pradānāt tu yat phalaṃ parikīrtitaṃ ||

tat phalaṃ tu varārohe caturātrān na saṃśayaḥ || 6 || || (fol. 45r3-6)

Colophon

iti śrīmad vāyupurāṇe śrīkedāramāhātmye ekādaśodhyāyaḥ || 11 ||

śubhaṃ samāptam idaṃ kedāramāhātmyam (fol. 45r7)

Microfilm Details

Reel No. A 1034/4

Date of Filming 04-11-1985

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 7-04-2004

Bibliography