A 1038-6 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1038/6
Title: Nārasiṃhapurāṇa
Dimensions: 36 x 15 cm x 167 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/45
Remarks: B 210/2


Reel No. A 1038-6 Inventory No. 41593

Title Nārasiṃhapurāṇa

Subject Purāṇa

Language Sanskrit

Reference SSP, p.72b, no. 2725

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 15.0 cm

Folios 167

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nṛ.ha.rā. and in the lower right-hand margin under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 2/45

Manuscript Features

Two exposures of 68v–69r, twice foliation 58, foliation 64 and 65 is in the same page.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo narasiṃhāya ||

taptahāṭakakeśāgrajvalatpāvakalocana ||

vajrādhinakhasparśadivyasiṃha namo stu te ||

nakhamukhavilikhitadititanayo vaḥ

paripatad asya(!)g aruṇīkṛtagātra ||

himadharagirir iva gairikayukto |

narahari–haravatu sa yuṣmān ||

himadvāsinaḥ sarvva(!) munayo vedapādapāragāḥ ||

trikālajño(!) mahātmāno(!) naimiṣāraṇyavāsinaḥ || (fol. 1v1–4)

End

kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur ddevacitragṛhītaṃ

naivaṃ dhik ko nujīvet krasam(!) anupatitaḥ so pi satyaṃ harīśaḥ ||

pāpaṃ pāpaṃ nakhāṃkaṃ jhaṭiti dahahataṃ karkkaśatvaṃ nakhānām

ity evaṃ daityanāthanijanakhakuliśai(!) jaghnivān yaḥ sarā(!)vyāt || || (fol. 167r9–167v3)

Colophon

iti śrīnārasiṃhapurāṇe ādyadharmmārthakāmamokṣapradāyinī paraṃ brahmasvarupiṇi idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā

na vāsudevāt param asti kiṃcit

śrīnārasiṃhapurāṇaṃ samāptaṃ ||    || śubham astu ||     || śrīrāmaḥ || rāmaḥ || (fol. 167v3–5)

Microfilm Details

Reel No. A 1038/6 = B 210/2

Date of Filming 15-11-1985

Exposures 173

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-07-2008

Bibliography