A 1039-3 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1039/3
Title: Padmapurāṇa
Dimensions: 38.7 x 17.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1771
Acc No.: NAK 3/318
Remarks: subject uncertain;


Reel No. A 1039-3

Inventory No. 42138

Title Padmapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.7 x 17.8 cm

Binding Hole

Folios 44

Lines per Folio 20

Foliation

Scribe Aravinda Śarmā

Date of Copying ŚS 1771

Place of Deposit NAK

Accession No. 3/318

Manuscript Features

Excerpts

Beginning

śrī gaṇeśam vande ||    ||

śrīsāmvasadāśivāya ||    ||

aiśvaraṃ paramaṃ tattvam ādimadhyāṃtavarjjitam ||
ādhāraṃ sarvabhūtānām anādhāram avikriyam || 1 ||

anaṃtānaṃdavodhāṃvu nidhim adbhutavikramam ||
aṃvikāyā timīśānam aniśaṃ praṇamāmy aham || 2 ||

aiśam ādyaṃtanirmuktam atiśobhanam ādarāt ||
namāmi vigrahaṃ sāṃvaṃ saṃsārābhayabheṣajam || 3 || (fol. 1v1–2)

End

manmanāḥ jñānadhyānaparaḥ | rudrapāṭhena āvṛttiyuktena |
imāṃ vidyām arthajñānapuraḥsaraṃ paṭhanena nāma pāṭhasyaiva vidyātvāt, japan arthajñānapuraḥsaram iti śeṣaṃḥ(!) spaṣṭam evam uttaraślokāc capi(!) || (fol. 44v7–8)

Sub-colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadabhimada(!)nārāyaṇendrasarasvatīpūjyapādaśiṣyaśrīmatparamaśivendrasarasvatīviracitā vedasārasahasranāmavyākhyā samāptā ||    || śrīśāke 1771 bhādrakṛṣṇacaturdaśyāṃ bhṛgau śivapadābjabhuktinunno ʼravindaśarmālikhat śivam || (fol. 44v8–9)

Colophon

iti śrīpādmepurāṇe paṃcapañcāśatsahasrikāyāṃ saṃhitāyām uttarabhāge vilvakeśvaramāhātmye śrīkṛṣṇamārkaṇḍeyavyāsādisaṃvāde vedasārasahasranāmaikonanavatitamo dhyāyaḥ ||    || ❁ ||    ||    || śivovatāj jagadīśaḥ ||    || (fol. 44r13–14)

Microfilm Details

Reel No. A 1039/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography