A 104-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/5
Title: Bhagavadgītā
Dimensions: 24.5 x 14.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1140
Remarks:


Reel No. A 104-5 Inventory No. 7273

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 15.0 x 25.0 cm

Folios 76

Lines per Folio 10

Foliation figures in both margins of the verso ; marginal title is gī.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1140

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo bhagavate vāsudevāya ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya || śrībhagavān vedavyāsaṛṣiḥ || anuṣṭup chaṃdaḥ śrīkṛṣṇa paramātmā devatā ||

aśocyānanvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) vījaṃ ||

sarvadharmān parityajya mām ekaṃ śaraṇa vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi māśuca iti kīlakaṃ || (fol. 1v1–5)

End

tacca saṃsmṛtya saṃsmṛtya rupam atyadbhutaṃ hareḥ ||

vismayo me mahārājan hṛṣyāmi ca punaḥ punaḥ ||

yatra yogeśvara kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayobhūtir dhruvānītir matir mama || 78 || (fol. 76r3–6)

Colophon

iti śrīmahābhārate śatasahastrasaṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvāṇi śrīmadbhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛsṇārjunasaṃvāde mokṣasanyāsayogonāma aṣṭādaśodhyāyaḥ || 18 || || || śrīkṛṣṇāya namaḥ || śubhaṃ ||

|| rāma || rāma || rāma || rāma || (fol. 76r6–8 and 76v1–3)

Microfilm Details

Reel No. A 104/5

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 25-08-2004

Bibliography