A 104-7 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/7
Title: Bhagavadgītā
Dimensions: 16 x 11 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3840
Remarks:


Reel No. A 104-7 Inventory No. 7363

Title Śrīmadbhagavadgītā

Remarks This text is assigned to Mahābhārata.

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 11.0 cm

Folios 57

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation bha.gī. and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3840

Manuscript Features

Some folios are in disorder, some numbers are not mentioned and some numbers are mentioned double but text is not missing and doubling as well.

Gītāmāhātmya, Mukundāṣṭaka and Gītāpāṭhanyāsavidhi are also included in this text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīrādhāramaṇāya namaḥ

dharovāca

bhagavan pa(2)rameśāna bhaktir avyabhicāriṇī

prārabdhaṃ bhujyamānasya kathaṃ bhavati (3) he prabho 1

viṣṇur uvāca

prārabdhaṃ bhujyamāno hi gītābhyāsarataḥ sa(4)dā

sa muktaḥ sa sukhī loke karmaṇā nopalipyate 2

mahāpāpādi(5)pāpāni gītādhyānaṃ karoti cet

kvacit sparśaṃ na kurvaṃti nalinīda(6)lam aṃbhasā 3

gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravartate

tatra sarvā(7)ṇi tīrthāni prayāgādīni tatra vai (fol. 1v1–7)…

dhṛtarāṣṭra uvāca ||

oṃ dharmakṣe(2)tre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṃḍavāś caiva kim aku(3)rvata saṃjaya || 1 ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṃḍavānīkaṃ vyūḍhaṃ duryo(4)dhanas tadā ||

ācāryam upasaṃgamya rājā vacanam abravīt || 2 || (fol. 3v1–4)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |

(5) vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo (6) yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtir dhruvā nītir matir mama || 78 ||  || (7) || || (fol. 58r4–7)

Sub-colophon

hariḥ oṃ tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yoga(8)śāstre śrīkṛṣṇārjunasaṃvāde mokṣasanyāsayogo (!) nāma aṣṭādaśo dhyāyaḥ || || (9) || 18 || || (fol. 58r7–9)

Colophon

iti bhagavadgītā samāptā || || śrīkṛṣṇārpaṇam astu ||  || ❁ (fol. 58r9)

Microfilm Details

Reel No. A 104/7

Date of Filming not given

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 39v-40r and 50v-53r have been microfilmed double.

Catalogued by BK/SG

Date 08-07-2005

Bibliography