A 104-8 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/8
Title: Bhagavadgītā
Dimensions: 16 x 10 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1551
Remarks:


Reel No. A 104-8 Inventory No. 7275

Title Śrīmadbhagavadgītā

Remarks This text is assigned to Mahābhaa

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.0 x 10.0 cm

Folios 123

Lines per Folio 6

Foliation figures in the left-hand margins of the verso under the abbreviation gī.

Place of Deposit NAK

Accession No. 4/1551

Manuscript Features

Excerpts

Beginning

-vidhāni divyāni nānāvarṇākṛtīni ca iti (2) karatalakarapṛṣṭhābhyāṃ namaḥ | iti karanyāsaḥ || (3) nainaṃ chiṃdaṃti śastrāṇiti (!) hyadayāya (!) namaḥ na (4) cainaṃ kledayaṃty āpa iti śirase svāhā | acchedyo (5) yam adāhyo yam iti śikhāyai vaṣaṭ || nityaḥ sarva(6)gataḥ sthāṇur iti kavacāya huṃ || (fol. 3r1–6)…

dhṛtarāṣṭra uvāca |

dharmakṣetre kurukṣetre (4) samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva ⟪|⟫ (5) kim akurvata saṃjaya || 1 |

saṃjaya uvāca |

dṛṣṭvā tu (6) pāṃḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |

ācāryam upa(6v1)saṃgamya rājā vacanam abravīt || 2 || (fol. 6r3–6v1)

End

ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati |

bha(4)ktiṃ mayi parāṃ kṛtvā mām evaiṣyasy asaṃśayaṃḥ (!) 68

(5) na ca tasmāt manuṣyeṣu kaścin me priyakṛttamaḥ

(6) bhavitā ca na me tasmād anyaḥ priyataro bhuvi ||- ( X. 124a:3–6)

Colophon

Microfilm Details

Reel No. A 104/8

Date of Filming not given

Exposures 124

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 12-07-2005

Bibliography