A 1041-2 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1041/2
Title: Brahmavaivartapurāṇa
Dimensions: 32.3 x 15.2 cm x 57 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2323
Remarks: : Brahmakhaṇḍa; A 268/9


Reel No. A 1041-2

Inventory No. 12725

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged

Size 32.3 x 15.2 cm

Binding Hole

Folios 57

Lines per Folio 14

Foliation

Place of Deposit NAK

Accession No. 4/2323

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

śrīgurave namaḥ ||

gaṇeśa-///-mudaṃ deśaśeṣyaḥ(!) surāś ca
sarasvatī śrīgirijādikāś ca namanti yaṃ devya praṇamati taṃ vibhuṃ

sthūlāt sthūlatamatanuṃ dadhataṃ virājaṃ viśvāmilomavivareṣu(!)
suṣyan mukhaṃ khaṅgala(!)yāpi sasa(!) sūkṣmānityāṃ sametya sadayaṃtamaje(!) bhajāmi (fol. 1v1–3)

End

prāṇādhiṣṭātṛdevī(!) yā kṛṣṇasya paramātmanaḥ ||
sarvāsāṃ preyasī kāṃtā sārādhā(!) parikīrttitā ||

nārāyaṇapriyālakṣmīḥ sarvasaṃpatsvarūpiṇī ||
prāṇādhiṣṭhātṛdevī sā sā ca pūjyā sarasvatī ||

sāvitrī vedamātā ca pūjyarūpā vibhoḥ priyā ||
śaṃkarasya priyā durgā yasya putro gaṇeśvaraḥ ||    || (fol. 57r10–12)

Colophon

iti śrībrahmavaivarte mahāpurāṇe brahmakhaṇḍe nārāyaṇanāradasaṃvāde brahmapraśaṃsānāma triṃśattamo dhyāyaḥ || 30 || śrībrahmakhaṇḍaḥ samāptaḥ ||    || śrīnārāyaṇaḥ prīyatām (fol. 57r12–13)

Microfilm Details

Reel No. A 1041/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography