A 1048-6 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1048/6
Title: Skandapurāṇa
Dimensions: 35.5 x 17 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/422
Remarks:


Reel No. A 1048-6

Inventory No. 119387

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.5 x 17.0 cm

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 3/422

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ nama(!) śivāya namaḥ ||    ||

kailāśaśikhare ramye nānā ratnasamākule ||
nānā puṣpasamākīrṇe nānāmūlaphalodake || 1 ||

nānā vallīlatākīrṇe nānā mṛgasamākule ||
nānā vṛkṣasamākīrṇe nānā yogīsamāvṛte || 2 ||

nānāsiddhasamākīrṇe nānāmnisamāvṛte ||
nānā daiva samākīrṇe nānā cāraṇasevite || 3 ||

nānā yajñasamākīrṇe nānāgandharvasevite || 3 ||
sukhāsīnaṃ suprasannaṃ sunetraṃ susmitaṃ su(!)ciṃ || 4 || (fol. 1v1–3)

End

gurumurtidharāṃ guhyāṃ guhyavijñānadāyinīṃḥ(!) ||
guhyabhaktajñānaprītāṃ guhāyāṃ nihitān mumaḥ(!) || 69 ||

ya idaṃ paṭhate stotraṃ saṃdhyāyor ubhayor api ||
sarvavidyālayo bhūtvā sa yāti paramāṃ gatiṃ || 70 ||

iti janahitam etat procya devyāḥ prasādād
gurum akhileśaṃ bhaktipūrvaṃ praṇamya ||
munigaṇam avalokya svānubhūtyaiva sūtaḥ
svakapraśivarūpe līnabuddhir babhūva || 71 || (fol. 59v5–8)

Colophon

iti śrīskaṃdapurāṇe sūtasaṃhitāyāṃ yajñavaibhavakhaṇḍe saptacatvāriṃśo dhyāya(!) samāptam || 47 || pūrvabhāgaḥ samāptaḥ ||    || śubham ||    || ❁ ||    || (fol. 59v8–9)

Microfilm Details

Reel No. A 1048/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2005

Bibliography