A 1048-8 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1048/8
Title: Skandapurāṇa
Dimensions: 35.7 x 15 cm x 313 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 948
Acc No.: NAK 2/46
Remarks:


Reel No. A 1048/8–A 1049/1

Inventory No. 67325

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.7 x 15.0 cm

Binding Hole

Folios 313

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 2/46

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
pañcāsyaiḥ suvibhūṣitaḥ paśupatis teṣāñ ca pañcātmakaiḥ ||

trailokyaṃ sacarācaraṃ triguṇājaṃ pañcātmabhiḥ sandabhed(!)
yo ʼjasraṃ dvirasādibhiś ca bhagavāṃs tasmai namaḥ śaṃbhave || 1 ||

ṛṣaya ūcuḥ ||

munīśvaraprasādāt te śrutaṃ meroḥ praśaṃsanaṃ ||
bhūyaś ca śrotum ichāmo(!) ma(!)hātmyaṃ himavad gireḥ ||

tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ ||
mahātmyaṃ tasya tīrthānāṃ śṛṃgānāṃ vadano vibho || (fol. 1v1–3)

End

tatpuṇyaṃ lakṣaguṇitaṃ snātvā śrīvāgmatījale ||
sahasranāmapāṭhād vai mokṣaparāt paraṃ labhet ||

vāgmatyāḥ śalile svakīyacaraṇau saṃsparśya rogārditaḥ
prāṇau kaṇṭhagato pi pāmarajano muṃcatya sūntan taṭe ||

sote(!) yogasugamyamānapadavīṃ prāpnoti hṛdyaṃ śivaṃ ||
vāṃchaṃti tridaśā hi tādṛśagatiṃ dhīrā janāḥ kiṃ punaḥ || 205 ||    || (fol. 410r11–410v2)

Colophon

iti śrīskaṃdapurāṇe himavatkhaṇḍe nepālamāhātmye brahmanāradasaṃvāde vāgmatīsahasranāmānukīrttanaṃ nāma śa(!)ḍaśīty uttaraśatatamo dhyāyaḥ samāptaḥ || 186 ||    || śubham astu ||    || (fol. 410v2–3)

Microfilm Details

Reel No. A 1048/8 –A 1049/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography