A 1051-4 (Vālmīkīya)Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1051/4
Title: (Vālmīkīya)Rāmāyaṇa
Dimensions: 38.5 x 15.5 cm x 298 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/155
Remarks:

Reel No. A 1051/4

Inventory No. 100684

Title Rāmāyaṇa Ayodhyākāṇḍa

Remarks with a commentary called Tilaka

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State Complete

Size 33.5 x 16.5 cm

Binding Hole

Folios 298

Lines per Folio 9–13 aniyata

Foliation Numeral in both margins of verso side

Place of Deposit NAK

Accession No. 3/155

Manuscript Features

Excerpts

Beginning of the commentary

|| śrīgaṇeśāya namaḥ ||
ayodhyākhyetugurvarthetyatkārājyaṃ gurau vasan ||
pāduke bharatāyā dātsarāmaḥ śaraṇaṃ mama || 1 ||
atha rāmasya rājyābhiṣekārhaguṇānpratipādayityṃ
rājyābhiṣekādi ca pratipādayitumetadāraṃbhaḥ ||
mātulakulaṃ || mātulagṛhaṃ anadhyaḥ sodarasya lakṣmaṇasya valabhadrāmāśraya prayukterṣyārahitaḥ nityaśatravaḥ kāmādayaḥstaddhaṃtā ||
(fol. 1v1–3 )

Beginning of the root text

śrīgaṇeśāya namaḥ ||
gachatā mātulakulaṃ bharatena dānaghaḥ ||
śatrughno nitya śatrughnonītaḥ prītipuraskṛtaḥ || 1 ||
satatranyavasad bhrātā sahasatkāra satkṛtaḥ ||
mātulenāśva patinā putrasnehena lālitaḥ || 2 ||
(fol. 1v5–6)

End of the root text

eṣapaṃthāmahaṣa(!)ṇāṃ phalānyāharatāṃvane ||
anenanatuvanaṃ durgaṃ gaṃtuṃ rāghavatekṣamaṃ || 21 ||
itīritaḥ prāmja jalibhitapasvibhirdvijaiḥ kṛtasvastyayanaparaṃtapaḥ ||
vanaṃ sabhārya praviveśa rāghavaḥ salakṣmaṇaḥ sūryaivābhramaṃḍalam || 22 ||
(fol. 298r7–9 )

End of the commentary

uchiṣṭa maśuciṃ pramattasāvadhānaṃ || tan rakṣyovyāl || 20 ||
kṣamaṃ yuktaṃ || 21 ||
itīritaḥ evamupadiṣṭamārgaḥ || kṛtasvastyayanaḥ || kṛtamaṃgalāśīrvādaḥ || 22 ||
(fol. 298r2&11–12 )

Colophon

ityārṣe śrīmadrāmāyaṇe vālmīkīye ayodhyākāṃḍe ekonaviṃśādhika śatatamaḥ sargaḥ || 119 ||
(fol. 298r9–10 )

iti rāmābhirāme śrīrāmīye rāmāyaṇatilake ayodhyākāṃḍe ekonaviṃśādhikaśatatamaḥ sargaḥ || 119 || graṃthasaṃkhyā mū. || 4350 || vyākhyānasaṃkhyā || 5300 ||
(fol. 298r12 )

Microfilm Details

Reel No. A 1051/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-08-2004