A 1053-10 Vāṇībhūṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1053/10
Title: Vāṇībhūṣaṇa
Dimensions: 23.2 x 10.4 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date: VS 1803
Acc No.: NAK 1/818
Remarks: b Dāmodara; B 278/34


Reel No. A 1053-10 Inventory No. 85196

Title Vāṇībhūṣaṇa

Author Dāmodara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 10.4 cm

Folios 29

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation vā.bhū and in lower right-hand margin under the word rāmaḥ on the verso

Scribe Lakṣmīnārāyaṇa

Date of Copying SAM 1803

Place of Deposit NAK

Accession No. 1/818

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

rājatkuṃjararājakṛttivimalodaṃcaddukūlāvṛti

bhrājadbhogiphaṇāmaṇipravilasanmu(2)ktāmaṇigrāmani \

pādāṃbhojabhujaṃgaphūtkṛtiraṇanmaṃjīramaṃjuśruti

śreyo vaḥ śivaśailarājasutayor deyād abhi(3)nnaṃ vapuḥ || 1 ||

saṃtīha yady api mahākavisaṃpraṇīta-

graṃthās tathāpi mama vālaśatāvilāsaḥ 

saṃpūrṇasāradavidhāv u(4)dayaṃ prapanne

kin nāma nābhyudayam aṃcati tārakāpi || 2 || 

dīrghaghoṣakulodbhūtadāmodara iti śrutaḥ 

chaṃdasāṃ lakṣaṇaṃ tena (6) sodāharam ucyate || 4 ||

saṃyogipūrvaṃ savisargakaṃ ca

dīrghasvaraiḥ saṃgatam aṃtyagaṃ vā \

viṃdyād (!) anusvārasamanvitaṃ ca

(7) gurvakṣaraṃ vakram iha dvimātraṃ || 1 || (fol. 1v1–7)

End

govarddhanagiridharam upacitaditisutaparamahṛdayasadaśamanakaraṃ’ (!) vyarthīkṛtajaladharaguruvaraṣaṇa(5)m avagatabhayanijakuladuritaharaṃ naṃdālayanivasanakṛtavananivasanavihitavividharasarabhasa(6)paraṃ. saṃvītavasanavaram aruṇacaraṇakaram anusarasarasijanayanadharaṃ || 107 || śālūra ||

mātrāvṛttam i(7)ha proktaṃ catvāriṃśat trayādhikaṃ |

saptadaśādhikasataṃ varṇavṛttam ihoditaṃ || 1 ||  || (fol. 28v4–7)

Colophon

iti śrīviśvavikhyā(8)tadīrghaghoṣakulotpannakavikulakumudadvijarājasodaraśrīdāmodaravarṇite vāṇībhūṣa(29r1)ṇe varṇavṛttaṃ saṃpūrṇaṃ ||  || samāpto yaṃ graṃthaḥ || oṃ namo bhagavatyai | śubham astu  siddhir astu || (2) saṃvat 1803 vaiśākhakṛṣṇāṣṭamyām tithau budhadine  likhitam idaṃ pustakaṃ lakṣmīnārāyaṇajyo(3)tirvidā ||  ||

pustakalikhanapariśramavettā (!) vidvajjano nānyaḥ |

sāgaralaṃghanakhedaṃ hanūmān e(4)ka[[ḥ]] paraṃ na vetti || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ ||  || (fol. 28v7–29r4)

Microfilm Details

Reel No. A 1035/10

Date of Filming 30-12-1985

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 27-10-2005

Bibliography