A 1053-7 (Piṅgalacchandaḥsūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1053/7
Title: [Piṅgalacchandaḥsūtra]
Dimensions: 35.2 x 13.6 cm x 78 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Prakrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1419
Remarks:


Reel No. A 1053-7 Inventory No. 53233

Title Piṅgalacchandaḥsūtra and Piṅgalārthaprakāśa

Remarks The Piṅgalārthaprakāśa is Vaṃśīdharaʼs commentary on Piṅgalacchandaḥsūtra

Author Piṃgala, Vaṃśīdhara

Subject Chandaḥśāstra

Language Sanskrit, Prākṛta

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.2 x 13.6 cm

Folios 78

Lines per Folio 4–14

Foliation figures in the upper left-hand margin under the abbreviation pi. ṭī. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 1/1419

Manuscript Features

The commentary has been written above and below on the basic text.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

(jo viviha matta sāara pāraṃ patto vivimala mai helaṃ, paṭha mattā sataraṃḍo ṇā

oṃ so piṃgalo jaai 1

(2v6) dīho saṃjunnaparo pāḍio acaraṇaṃto, saguttavaṃka dumatto asamela huhoi śuddha ekka alo 2) (fol. 2r6–2v6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||  ||

ākarṇākṛṣṭagaṃgādharakaṭhinataroddaṃḍabhaṃga-

prodbhūtātyaṃtatārā ʼravacakitajagajjīvasaṃstūyamānaṃ |

vaidehīdṛgvilāsā ʼsi(2)takamala[[la]]satsragvṛtaṃ sveṣṭadevaṃ

tejaḥpuṃjaṃ tam ādyaṃ nijasakalamahāvighnaśāṃtyai smarāmi 1

graṃthakṛd graṃthāraṃbhe svā ʼbhṣṭasiddhaye chaṃdaḥśāstrapravartakapiṃgalanāgā ʼnusmaraṇarūpaṃ maṃgalam ācarati jo viviha matteti jo vivihamattayaḥ vivi(2r2)dhamātrābhiḥ atra mātrāpadasya mātrāprastāraparatvād vividhamātrāprastārair ityarthaḥ vivimalamai helaṃ vivimalamatihelaṃbeḥ pakṣiṇo garuḍasya vi(3)malāvaṃcanakṣamāyā (!) svīyā piṃgalīyā matiḥ buddhis tayā helā ʼvadhīraṇā vaṃcanā yasyāṃ kriyāyāṃ tat yathā syāt tathā svabudhyā garuḍasya vaṃcanāṃ kṛtvety arthaḥ (fol. 1v1–2r3)

«End of the root text:»

(dīpakkā siṃhmavaloccaºº parvagamāºº līlāvattīºº hariṇī ātia bhaṃgī ºº taha dummillāºº hīroºº jala(7)haraºº maa ṇaharāmarahaṭhṭhā paṃcatālī sahamattadharo ia piṃgalaka emantā vutta pariccheo || 11 ||) (fol. 78v6–7)

«End of the commentary:»

atha prākṛtasūtreṇoktāni vṛttāny upasaṃharati taṃgāha ityādinā tāni paṃcatālīsa paṃcacatvāriṃśat dharo sthāpayetyarthānvayaḥ

asti śrīkhekhasīti tri(2)bhuvanavalayakhyātanāmnī purī yā

tasyāś caṃdrākarākhyaḥ samabhavad adhiḥpaḥ (!) kṣoṇidevāgragaṇyaḥ

tadvaṃśe kṛṣṇadevaḥ samajani tanayas tasya vaṃśīdharākhyo |

(8) jātas tannirmiteyaṃ jayati suvimalā ṭippanī (!) piṃgalasya 1 ||

iti śrīpiṃgalaprakāśe mātrāvṛttaparicchedaḥ ||  || śrīrāmāºº ||  || (fol. 78v1–8)

Microfilm Details

Reel No. A 1053/7

Date of Filming 30-12-1985

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v-4r, 35v-36r, 60v-61r and 69v-70r

Catalogued by BK/JU

Date 26-10-2005

Bibliography