A 1054-13 Gaṅgāvataraṇacampū

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1054/13
Title: Gaṅgāvataraṇacampū
Dimensions: 24.5 x 10.7 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3197
Remarks:


Reel No. A 1054-13

Inventory No. 94177

Title Gaṅgāvataraṇacampū

Remarks

Author Śaṃkaradīkṣita

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged

Size 24.7 x 10.5 cm

Binding Hole

Folios 58

Lines per Folio 9

Foliation numerals in the verso side; marginal title: gaṃgā. caṃpū.

Place of Deposit NAK

Accession No. 5-3197

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||

galadvānakīlāṃ lakallolinībhī pariplāvya gaṃḍasya līṃlolamauliḥ ||
hasan hāsayannekagaṃgādharaṃ yaḥ samavyādabhavyādbhavanī tanūjaḥ || 1 ||

praviṅāsitā akhaṃḍapratyūhadhvāṃtakhaṃḍanecaṃḍaḥ ||
bhuvanābhayakaradaṃ duḥkha jayati vighveśamārtaṃḍaḥ || 2 ||

ekaṃs tanaṃ dhayannapitiyugvalanordhaśuṃḍayeṃdusudhāṃ ||
varadānavadānyakaraḥ kiralusavighnā dvipendrāsyaḥ || 3 || (fol. 1v1–5)

End

bhānuvikāsayati savaguṇair upetāṃ kiṃ vā napaṃkajavanībhavanītalesmin |

gaṃgāvatāracaritāṃ nibhṛtāṃguṇaudhaiś
caṃpūṃm udāsahṛdayāḥ pravibhāvayaṃtu || 5 ||

bhuvi mama vāṅmayavaṃdhaḥ kurvan sudhiyāṃ sukhaṃ jayatuḥ ||
guṇadhaṃḍananipuṇānāṃ dhiyaḥ karavalānāṃ sukhaṃ jayatu || 6 || (fol. 65r5–7)

Colophon

iti śrimahārāṣṭrakulāvataṃsaciraṃ tanamorvaṇīkaropanāmaka kiṃcit kāla janita vāṃdhavakaropaṇāmaka śrimat samastaśāstrapārāvārapāraṃgamadīkṣia ṭhuḍhirārātmajasāhityaśāstrapārāvārapārīṇakavitākāṃtāra kaṃṭhīravasarvakhadānadīkṣāviakṣaṇa śrīvad dīkṣitavālakṛṣṇatanūjanmaśaṃkaradīkṣitaviracite gaṃgāvataraṇacaṃpūpravaṃdhe gaṃgācaraṃākaḥ saptama ucchāsaḥ || saptamoyaṃgraṃtha ||    || (fol. 64r4–8)

Microfilm Details

Reel No. A 1054/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-08-2003