A 1056-2 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/2
Title: Śiśupālavadha
Dimensions: 23.2 x 9 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:


Reel No. A 1056/2

Inventory No. 102606

Title Śiśupālavadha

Remarks

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State incomplete

Size 23.2 x 9.0 cm

Binding Hole(s)

Folios 45

Lines per Folio 9

Foliation figures in the middle of the right-hand margin of the verso, the word śrī is written after the folio numbers

Place of Deposit NAK

Accession No. 2/327

Manuscript Features

The MS contains the text from 1.1 to 7.68.


Excerpts

Beginning

oṃ mahāgaṇeśāya namaḥ ||

śriyaḥ patiḥ śrīpatiḥ śāsituṃ jagaj
jagannivāso vasudevasadmani ||
vasan dadarśāvatarantam ambarādd
hiraṇyagarbbhāṅgabhuvaṃ muniṃ hariḥ ||

dvidhā kṛtātmā kim ayaṃ divākaro
vidhūmarociṣ kim ayaṃ hutāśanaḥ ||
gataṃ tiraścīnam anūrusāratheḥ
prasiddham ūrdhvajvalanaṃ havirbhujaḥ || (fol. 1v1–3)

End

apahṛtanavayāvakaiś cirāya kṣitigamanena punar vvitīrṇṇarāgaiḥ ||
katham api caraṇotpalaiś caladbhir bhṛśaviniveśavaśāt parasparasya ||

muhur iti navavibhramābhiṣaṅgādatami tadā nitarāṃ nitambanībhiḥ |
mṛdutaratanavolasāḥ prakṛtyā ciram api tāḥ kim uta prayāsabhājaḥ || ku 7 ||

prathamalaghumauktikābhamāsī (fol. 45v6–9)

Sub-colophon

iti śiśupālavadhe mahākāvye ṣaṣṭhaḥ sarggaḥ || 6 || (fol. 40v1–2)

Microfilm Details

Reel No. A 1056/2

Date of Filming 05-01-1986

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 06-12-2011