A 1056-6 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/6
Title: Raghuvaṃśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1056/6

Inventory No. New

Title Raghuvaṃśa with commentary

Remarks

Author Kālidasa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 33.3 x 14.2 cm

Binding Hole

Folios 98

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra.vaṃ.ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Puṇyaśīla

Date of Copying ŚS 1742

Place of Deposit NAK

Accession No. 4/1577

Manuscript Features

The MS contains the text from the beginning of the sixth sarga to the end of the nineth sarga.

Available folios are: 85–182.

Excerpts

Beginning of the root text

sa tatra maṃceṣu manojñaveṣān siṃhāsanasthānupacāravatsu |
vaimānikān[ṃ] marutām apaśyad ākṛṣṭalīlāntaralokapālān 1

rater gṛhītānunayena kāmaṃ pratyarpitasvāṅgam iveśvareṇa
kākutstham ālokayatān nṛpāṇāṃ mano babhūvendumatīnirāśam 2 (fol. 1v6–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ

himakaraghanasārotphullakuṃdāvadātā
vikasitakumudasthā vallakī vādayaṃtī
vidhihariharamukhyair uśriyair uśriyair vaṃditāṃ hriṃ
vibhṛtasitadukūlā pāridā vaḥ sadāvyāt |

saḥ iti tatra maṃceṣu naralokapālān apaśyat saḥ ajaḥ tatra tasmin svayaṃvare maṃceṣu uttuṃgastaṃbham iti sthāneṣu naralokaṃ pālayaṃtī naralokapālās tān naralokapālān rājñaḥ apaśyan dadarśa | (fol. 1v1–4)

End of the root text

prāptānugaḥ sapadi śāsanam asya rājā
saṃpādya pātakaviluptadhṛtir nivṛttaḥ
aṃtarniviṣṭapadam ātmavināśahetuṃ
śāpaṃ dadhajjvalanam aurvibhavāṃburāśiḥ 90 (fol. 182r7–8)

End of the commentary

āmartyam āyur deyād vaḥ saśacīnāyakānujaḥ
yasya pādāṃbujanuṣā chāditaṃ bhuvanatrayam 3
sṛṣṛisthitilayahetur dṛḍhatarasetuḥ samastajagadadheḥ
līlāmānuṣadehaṃ tribhuvanageho harir vo vyāt 4 (fol. 182r12–14)

Colophon of the root text

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau mṛgayāvarṇano nāma navamaḥ sargaḥ 9 (fol. 182r8)

Colophon of the commentary

śrī śāke 1742 mārgaśiramāvāśyāyāṃ tithau bhaumadine puṇyaśīlena likhitaṃ (fol. 182r14)

Microfilm Details

Reel No. A 1056/6

Date of Filming 05-01-1986

Exposures 106

Used Copy Kathmandu

Type of Film positive

Remarks = A 395-7

Catalogued by RT

Date 29-06-2011