A 1056-8 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/8
Title: Raghuvaṃśa
Dimensions: 29.5 x 11.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3757
Remarks:

Reel No. A 1056/8

Inventory No. 107587

Title Śobhanā

Remarks a commentary on Raghuvaṃśa

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 29.5 x 11.5 cm

Binding Hole

Folios 29

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra.vaṃ.ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3757

Manuscript Features

The MS contains the text from the beginning of the work to the sixth sarga. The MS contains only the commentary.

Excerpts

Beginning

oṃ namaḥ śivāya ||    ||

vāgarthāv ityādi || vāk cārthaś ca vāgarthau | ajādyantam iti arthaśabdasyaiva pūrvanipāte prāpte dharmādiṣūbhayam iti vacanād ubhayaṃ bhavati | saṃpṛktau saṃyuktau | pitarau mātāpitarau | pārvatīparameśvarau | umāmaheśvarau | athavā saṃpṛktau ekībhāvena samavetau | ardhanārīśvarāv ity arthaḥ | (fol. 1v1–2)

End

śaśinam iti mālinīvṛttam | śaśinaṃ kaumudī jaladhe jahnukanyā | iyam apy anurūpa upagateti yojyam | athavā vinā pitādi upamānārtho draṣṭavyaḥ | yathā bālāruṇobhūd rudhirapravāhaḥ | iti tathā ca śiśupālavadhaḥ | tasthau tathāpi na mṛgaḥ | kvacid aṃganābhir ākarṇaurṇanayaneṣu sahate kṣaṇaśrīr iti tena kaumudīva jahnukanyeva iyam anurūpaṃ gateti || 81 || pramudeti puṣpitāgrā vṛttam | parapakṣojāmātṛbalam | ekata ekatra vinālaṃvanapuṃklīvayor vitānaṃ syād ullāve vistṛte kratau | vācyaliṅgaṃ mataṃ tucchaṃ mandayor api sundaram iti rudradāsaḥ ||    || (fol. 29v2–5)

Sub-colophon

iti raghuvaṃśaṭīkāyāṃ śobhanābhidhānāyāṃ ṣaṣṭhaḥ sargaḥ samāptaḥ ||    || (fol. 29v5–6)

Microfilm Details

Reel No. A 1056/8

Date of Filming 05-01-1986

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 04-07-2011