A 1057-12 Sundaraśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1057/12
Title: Sundaraśataka
Dimensions: 24.5 x 12.8 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.:
Remarks: AN?

Reel No. A 1057-12


Inventory No.: 103463

Title: Sundaraśataka

Remarks:

Author: Tejarāma

Subject: Nīti

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Devanagari

Material: Nepali loose paper

State: complete

Size: 24.5 x 12.8 cm

Binding Hole(s) :

Folios: 10

Lines per Folio: 9

Foliation: figures on the verso, in the upper left-hand margin under the abbreviation ślo su and in the lower right-hand margin under the word rāmaḥ

Illustrations:

Scribe: Vinoda

Date of Copying:

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. :


Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

praṇamya paramātmānaṃ bālavyutpattihetavā(!)

sarvaśāstram idaṃ sāraṃ kriyate ślokasaṃgraham |

sajalajaladanīlaṃ darśitodāraśīlaṃ

⟨karatalaṃ⟩ karataladhṛtaśailaṃ ⟨veṇūvādyailaṃ⟩ veṇuvādyai raśālaṃ

buja(!)janakulapālaṃ kāminīkelilolaṃ

taruṇatulasimālaṃ naumi gopālabālam 2 (fol. 1v1–4)


End

sukhārthī ca te(!)jet vidyāṃ vidyārthī ca te(!)jet sukham

sukhārthī ca kuto vidyā vidyārthī ca kuto sukham 4

eko vāsaḥ pattane vā [vane vā]

ekā bhāryā sundarī vā darī vā

ekaṃ mitraṃ bhūpatir vā yatir vā

eko devaḥ keśavo vā śivo vā 105

pṛthivyāṃ yāni vantate (!) tāni sarvāṇi kiṃcana

satyaṃ ca i(!)śvaraṃ dhyānaṃ sarvaṃ tatraiva varttate 106 ❖ (fol. 9r4–8)


Colophon

iti sundaraśatakam

cittena tejarāmeṇa cakrima ślokasaṃgraham

nāmnā ca suṃdaraṃ proktaṃ śatakaṃ sarvalakṣaṇam 7

sarasvatyā praśā(!)dena babhūva ślokasaṃgraham |

mātaḥ te māṃ kṛpā asti vācā siddhir bhaviṣyati 18

matkṛttinā śatakasuṃdaranāma eva ca

anye ca kiṃ yadi idaṃ paṇḍitān durllabhañ ca 109

āśvinasya site pakṣe pratipadi budhavāsaro(!)

likhitaṃ śrīvinodena śatakaṃ sundaraṃ śubham 1

śubham bhūyāt

santaḥ kvāpi na saṃti saṃti yadi cet kṛccheṇa jīvanti te

vidvāṃso pi na saṃti saṃti yadi cet mātsaryayuktāś ca te

rājāno pi na saṃti saṃti yadi cet dravvyārjjanatatparā

dātāro pi na saṃti saṃti yadi cet sevānuku(!)lāḥ kalau 1

ajñānasya ca mūlāni sarvadoṣeṇa viplutā

tattvabhāgasya vidhvaṃsi kutaḥ pāpaṃ striyaṃ vinā 1

darśanāt harato(!) cittaṃ sparśanāt harate balam |

saṃgamāt harava (!) vīryaṃ strī ṣaṃ(!) pratyakṣarākṣasī 1

supātradānāc ca bhaved dhanāḍhyam

dhanāḍhyabhāvāc ca karoti dharma

dharmapraśāda (!) ṣa (!) prayāti svargaṃ

punar dhanāḍhyaṃ punar eva dharmam 1

āyatābhyāṃ viśālābhyāṃ śītalābhyāṃ jagatpate

va(!)ruṇāpūrṇanetrābhyā[ṃ] kuru nidrāṃ jagatpate 1

na tādṛk karpūraṃ na ca malayejye (!) no mṛgamade

phale vāyu sodhyatya (!) īva vasato yādṛk paro malaḥ

paran te ko dosa tvai (!) ṣa(!)lu rasāle samucotaḥ (!)

pike vā kāka(!) vā gurulaghu vo (!) seṃśo (!) na vīhit (!) || 1 || ❖ || ❖ || ❖ || ❖ || (fol. 9r8–10r5)


Microfilm Details

Reel No. : A 1057/12

Date of Filming: 07-01-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 28-07-2011

Bibliography