A 1057-13 Ślokasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1057/13
Title: Skandapurāṇa
Dimensions: x cm x folios
Material:
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1057/13

Inventory No.: New

Title: Ślokasaṅgraha

Remarks:

Author:

Subject: Sāhitya

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Newari

Material: Nepali loose paper

State: incomplete

Size: 25.4 x 9.0 cm

Binding Hole(s) :

Folios: 35

Lines per Folio: 7

Foliation: figures on the extreme lower right-hand margin on the verso

Illustrations:

Scribe:

Date of Copying:

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK


Accession No. : 1/1452


Manuscript Features

The MS contains ślokas from different books of different subjects.

The MS contains many scribal errors.

Excerpts

Beginning

❖ keśākaṃjālikāśāḍā oṃkārāri pinākinaḥ |

viviśogatayo dadyuḥ śasvājñāddhina gaukasaḥ ||

śabdasya turīyatāge javyānte rājavarjite |

vājaṃ dadyāt prayatnena kavibhyo vajramiśritaṃ || (fol. 1r1–3)


End

kṣīrodanaṃ pāyasabhojanam vā

kṛtvā prabhāte puruṣākhyam akṣe |

yoge śubhe kāntam upaiti hṛṣṭā

sūte sutaṃ niścitam eva nārī ||

puṣpād ghṛtaṃ sakṣaṇam eva cūrṇaṃ

puṃsā nighṛṣṭaṃ saghṛtaṃ ca pītaṃ |

kṣīrodanaṃ prāpya patiprasaṅgād

garbhaṃ vidhatte vanitā na citraṃ ||

yā bījapūradrumamūlakaṃ

kṣīreṇa siddhaṃ haviṣā vimiśraṃ |

rātrau nipīya svapatiṃ prayāti

dīrghāyuṣaṃ sā tanayaṃ prasūte ||

tilajalakulavaikaṃ gokarīṣāgniyogāt

taruṇavṛṣabhamūtraṃ prasthayuktaṃ vipakva |

ṛtudivasavimadhye saptarātreṇa pītaṃ

janayati sutam ekaṃ niścitaṃ puṣpitaiva || 7 || śubha || (fol. 9r4–8)


Colophon

Microfilm Details

Reel No. : A 1057/13

Date of Filming: 07-01-1986

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-08-2011

Bibliography