A 1058-19 Laghucāṇakya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1058/19
Title: Laghucāṇakya
Dimensions: 25 x 10.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7109
Remarks:


Reel No. A 1058-19 Inventory No. 96828

Title Cāṇakyasārasaṃgraha (laghu cāṇakya)

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 25 x 10.7 cm

Folios 15

Lines per Folio 9-10

Foliation numeral inupper left and lower right margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7109

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

praṇamya śaṃkaraṃ devaṃ vrahmāṇaṃ ca jagadguruṃ ||

viṣṇuṃ praṇamya siraśā vakṣyehaṃ śāstram uttamaṃ || 1 ||

cāṇakyena svayaṃ proktaṃ(!)nītiśāstrasamuccayaṃ(!)||

tam ahaṃ saṃpravakṣyāmi narāṇāṃ buddhidarddhanaṃ || 2 ||

atorthaṃ paṭhyate śāstraṃ kīrtir lokeṣu jāyate ||

kīrtimān pūjyate loke ⟪pra⟫[[para]]treha ca mānavaḥ || 3 ||

balī(!)palitakāyopi kurvvīta śrutisaṃgrahaṃ ||

na tatra dhanino yāṃti yatra yāṃti bahuśrutāḥ || 4 ||

(fol. 1v1-5 )

End

caturthī yāmamekaṃ syāt yāmayāmārdhasaptamī ||

trayodaśī arddharātrī ca pradoṣo rajanīmukhaṃ || 9 ||

aṣṭamī guruhaṃtā(!)ca śiṣyahaṃtā(!) caturdaśī ||

amā[[vā]]syobhayo(!) haṃti pratipat pāṭha(!)nasyati || 10 ||

rāma rāmeti rāmeti rame rāme manorame ||

sahasranāma tattulyaṃ rāmanāma varānane || 11 || || ❁ ||

(fol. 15r4-7 )

Colophon

iti śrīvṛddhalaghucāṇakye navamodhyāyaḥ ||

samāptaṃ(!) saṃpūrṇaṃ śubham || ||

(fol. 15r8 )

Microfilm Details

Reel No. A 1058/19

Date of Filming 09-01-086

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 6-03-2004

Bibliography