A 1058-24 Nītidīpikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1058/24
Title: Nītidīpikā
Dimensions: 25 x 11.6 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3479
Remarks:


Reel No. A 1058-24 Inventory No. 98856

Title Nītidīpikā

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 25 x 11.6 cm

Folios 47

Lines per Folio 8

Foliation numeral in upper left and lower right margins of verso.

Date of Copying NS 823 ?

King Bhāṣkaradeva Malla?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3479

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇapataye || śrīsarasvatyai namaḥ ||

praṇamya śaṃkaraṃ devaśāṃkarīśaṃkarātmajam(!)||

ajñānadhvāntanāśāya krīyata(!) niti(!)dīpikā || 1 ||

nānāgrathān(!) samālokya dhīraiḥ saha vicārya ca ||

kṛteyaṃ sāram uddhṛtya sarvvalokahitaiṣiṇī || 2 ||

caturāśītilakṣeṣu śarīreṣu śarīriṇām ||

na mānusyaṃ vināṃnyatra(!) tatva(!)jñānan tu labhyate || 3 ||

atra janmasahasrānāṃ(!) sahasrair api niṣṭhitam ||

kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayāt || 4 ||

(fol. 1v1-4 )

End

jñānād eva hi muktiḥ syān nānyathā tad avāpnuyāt ||

nāsti jñānasamaṃ tīrthaṃ nāsti jñānasamaṃ tapaḥ || 117 ||

nāsti jñānamayo dhyajñaḥ tasmāt jñānaṃ samabhyaset ||

devabhāṣkaramalle smīn(!)svājānīśvaratāṃ gate || 118 ||

nītiśāstreṇa nepāla(!) samupālitum udhyate ||

śuciyugmagajesaṃkhye gate nepālasaṃmate || 119 ||

divyarātrau paraṃ dhārā saṃpūrṇo(!)nītidīpikā ||

(fol. 47r4-8 )

Colophon

iti śrīnītidīpikāyāṃ ṣaṣṭhodhyāya(!)samāptam(!) || 120 || śubham ||

(fol. 47r8 )

Microfilm Details

Reel No. A 1058/24

Date of Filming 09-01-086

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 10-03-2004

Bibliography