A 1058-25 Nītisaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/25
Title: Nītisaṅgraha
Dimensions: 28 x 8.4 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3481
Remarks:


Reel No. A 1058/25

Inventory No. 98867

Title Nῑtisārasaṅgraha

Remarks

Author Jagajjyoti Malla

Subject Nīti

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.4 cm

Binding Hole

Folios 76

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 831

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 5/3481

Manuscript Features

This text written by the king Jagajjyoti Malla in NS 750 pauṣaśukla 15 was copied in NS 802 māghaśukla 15 śukravāra in the time of King Ugra Malla. This manuscript is seen copied from NS 802 copy in the time of king Bhūpatīndra Malla in NS 831 śrāvaṇaśukla 3.

A general introduction of this manuscript is given in Vaidya 1992.

Excerpts

Beginning

❖ śrībhavāṇīśaṅkarābhyāṃ namaḥ ||

praṇamya girijānandaṃ girijāṃ girijāpatiṃ |
bālānām upakārāya pramodāya vi(2)paścitāṃ ||

pārvva[[tī]]yā kāya, gaṇeśa, pārvvati, mahādeva, namaskāra yāṅāva, chu nimittina, bālakapanisa upakā(3)la yāyayatā, paṇḍitapani harṣa yāyatā, thva netā nimirttina, śrīmahādeva namaskāra yāṅāva hlāyaḥ ||

ajñā(4)navyādhi dagdhānāṃ narāṇāṃ sāram auṣadhaṃ |
vyavahārapatha prāpti, sukhasādhanam uttamaṃ ||

ajñāna rogaṇa kava ma(5)nuṣyapanīsa, samastayāsinaṃ sāra vāsaraṃ, thva vyavahāra, lāsa sukha lāyasa, samasta kārya yāyasa bhiṅa || (6)

cānakyādimuniprokta, nānāśāstramahodadhe |
uddhṛtya saṅgrahaś cakre, jagajyotirmmahībhṛtā ||

cānakya munipa(7)nisena hlāse tayā, anega śāstra samudramathana yāṅa uddhāra yāse, śrījagajjyotimalla prabhusana, nītisāra(fol. 2r1) dayakaṃ bijyātā ||    ||
govelasa dhakaṃ dhālasā thvayā uttaro ||
nepālasammate jāte vyomavāṇasvarāṅkito
pau(2)ṣarākātithāveṣa, saṃmpūrṇṇa nītisaṃgrahaḥ ||

nepālayā khapvasa, thvate saṃvāchala, vyoma dhāya śūnya 0, vāṇa(3) dhāya 5, svara dhāya 7 thvate lāse coṅa lyākhasa, pauṣaśuklayā pūrṇṇamāsikuhnu saṃpūrṇṇa yāṅā thva nītisaṃ(4)graha || chu nimittina thva saṃvāchala tayā dhālasā ||
vidvāneva hi yānāti, vidvarjjanapariśramaṃ |
na hi baṃ(5)dhyā vijānāti, gurvvīṃ(!) prasavavedanāṃ ||

paṇḍitayā pariśrama, paṇḍitana jokva selā, gathe dhālasā, mocā(6) madu misāna, śarīrasa dava misāna buyakā vethā masevathyaṃ || (fols. 1v1–2r6)

Middle

thvate anukramaṇikā ||    ||
thvanaṃli gurupraśaṃsā || (fol. 3r2)

thvate gurupraśaṃsā ||    ||
thvanaṃli guṇapraśaṃsā || (fol. 4v4)

thvate vidyāprasaṃsā(5) ||    ||
thvanaṃli kāyanindrā || (fol. 7v4–5)

thvate kāyaniṃdrā ||    ||
thvanaṃli kāyapraśaṃsā || (fol. 9v3)

iti putrapraśaṃsā ||    ||
thvanaṃli kāyaśiṣyā || (fol. 11v1)

thvate(3) niścaya ||    ||
thvanaṃli rājānindā || (fol. 29v2–3)

thvate rājānindā ||    ||
thvanaṃli rājaguṇapraśaṃsā || (fol. 31r4)

thvate rājāyā yogya || (3)
thvanaṃli saṃdhi || (fol. 42v2–3)

thvate saṃdhi ||    ||
thvanaṃli vigrahaḥ || (fol. 47r3)

thvate vigraha ||    ||
thvanaṃli jayalape guṇa || (fol. 50r2)

thvate jayalape guṇaḥ ||    ||
thvanaṃli ma(3)ṇḍala || (fol. 51v2–3)

iti maṇḍalasādhanaṃ || (fol. 54r3)

thvate maṇḍala ||    ||
thvanali ratha || (fol. 54v1)

thvate yāna ||    ||
thvanaṃli āsana || (fol. 56r3)

thvate āsanaḥ ||    ||
thvanali dvaidhabhāva || (fol. 57v4)

thvate dvaidhībhāva ||    ||
thvanaṃli āśraya || (fol. 58r5)

thvate āśraya ||    ||
thvanaṃli misāniṃdā || (fol. 59r6)

thvate strīniṃdrā ||    ||
thvanaṃli misāyā guṇapra(fol. 62v1)śaṃsā ||

thvate mi(4)sātosa guṇapraśaṃsā ||    ||
thvanaṃli dravyadūkhanaḥ || (fol. 65v3–4)

thvate dhanadūṣaṇapraśaṃsā || (fol. 66r3)

thvate dravyaguṇapraśaṃsā ||    ||
thvanaṃli mitradoṣapraśaṃsā ||    || (fol. 68v6)

thvate mitradoṣapraśaṃ(7)sā ||    ||
thvanaṃli mitrayā guṇapraśaṃsā || (fol. 70r6–7)

thvate durjjānayā doṣa ||    ||
thvanaṃli sādhuguṇapraśaṃsā || (fol. 73v2)

thvale sādhuguṇapraśaṃsā ||    || (fol. 74v7)

End

ajñaḥ sukham ārādhyaḥ (5) sukhatamārādhyate viśeṣajñaḥ |
jñānalavadurvvidagdho, brahmāpitan nara na rañjayati ||

ajñānihmā alapukāvaṃ bo(6)ne jiva, viśeṣana jñānihmā, phachinaṃ, alapukāvaṃ, bone jivā | viṣeṣana jñānihmā, phachi jñāna cikunadhāṅa lāṅā(fol. 76r1)na, paṇḍita juvana, brahmānaṃ thvahmā manuṣya, thuyake maphuva ||    ||

enantu nītivarasaṃsaham(!) ākalarpya, dhīmān yadi pravi(2)śati vyavahāramārggaṃ |
lokadvaye pi samukhī vijahāti kaṣṭa, matrānyathā vyavahṛtā vubha yatrapātaḥ ||

thva nīti saṃgraha(3) śreṣṭha dayakā, buddhivantana vyavahāra lāṃsa, thvagulisa duhāya māla | neguli lokasaṃ, kasta tolatāva, sukhī juyiva(4) athavā thva phucakalanāva, neguli lokanaṃ kotāniva ||    ||

svararasayugasaṃkhyaṃ nītisārasya padyaṃ,
saralasukhasubo(5)dhaṃ deśabhāṣoktiyuktaṃ |
tad imam allabhāvaṃ pūrṇṇacandrogramalloḥ
dinamaṇibhavavaṃśo viṣṇurūpa sma cakre ||

svara 7 rasa 6 yuga 4 (6) thvate śilokayā lyākha, nītisāranāma, talapeṅāvacoṅa, sukhanaṃ thuya jiva, manasa śubodha yāka, deśayā bhāṣāsahitaṃ thva(7)hmaṃyā bhiṅa, puhnisiyā candramātheṃ, nirmmarabhāva, gathiṃhmā prajāpāranā yāṅāvacoṅa, viṣṇuyā rūpatheṃ ṅāṅa, dinayā maṇi(76v1) sūryyayā vaṃśaśa jāyalapu, thathiṅahmā śrīśrīugramallana dayakā julo ||

tapasipurṇṇavidhau kavivāsare, nayanasūnyakarījutaṃ samate(2)
lilita(!) puṣyayute nayasaṃgrahaṃ, vyaliṣitaṃ khalu desabibhāṣayā ||

gohmāsenaṃ nepālabhāṣāna nītisāra coya sidhayakā dina mā(3)ghayā punisa śukravāra, puṣpanakṣatra, nayana dhāya 2 sūnya dhāya 0 karījuta dhāya 8 thvate lāṅāva coṅa dina, samvatasa sidhayakā(4) ||    ||

pustakalikhanapariśramavettā, vidvajjanonāmyaḥ |
sāgaralaṃghanakhedaṃ, hanumānekaḥ paraṃvetti ||

sāphuli coyāyā pari(5)śramasava, paṇḍitajana meva makhu |
samudra gāyāyā, jhāva, hanumanta chahmāna phachiṃ seva ||    || (fols. 75v4–76v5)

Colophon

iti māhārājādhirāja, śrīśrījaga(6)jyotirmmalladevaviracito nītisaṅgraha samāptaḥ ||    ||
samvat 831 śrāvaṇa śukla tṛtīyākuhnu saṃpūrṇṇa yāṅā dina ||    ||
ā(7)darśadoṣāt mativibhramād vā tvarād viśeṣāt likhanasya vegāt |
yad atra śuddhaṃ tam aśuddhavarṇṇaṃ, kṣamantu santaḥ khalu lekhakasya ||    || śubha || (fol. 76v5–7)

Microfilm Details

Reel No. A 1058/25

Date of Filming 09-01-1986

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks = A 384/3

Catalogued by KT/RS

Date 15-07-2011

Bibliography

  • Vaidya, Janak Lal (1992): "Rājā Jagajjyoti malla viracita nītisāra saṃgraha eka adhyayana". Abhilekha, 10;10 (VS 2049 āśvina): 74–79.