A 1058-3 Subhāṣitasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/3
Title: Subhāṣitasārasaṅgraha
Dimensions: 19.6 x 9 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Subhāṣita
Date: VS 1840
Acc No.: NAK 1/1382
Remarks:

Reel No. A 1058/3

Inventory No. 103380

Title Subhāṣitasārasaṅgraha

Remarks

Author Śambhudāsa Paṇḍita

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.6 x 9 cm

Binding Hole

Folios 65

Lines per Folio 7

Foliation numerals in the lower right-hand margin of the verso

Date of Copying [VS] 1840 māghavadi 6 roja 3

Place of Deposit NAK

Accession No. 1/1382

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha maṃgalācaraṇaṃ ||

sānaṃdaṃ dinahastāhatamurajaravāhūtakaumāravarhi(!)
trāsān nāsāgraraṃdhraṃ viśati phaṇipatau bhogasaṃkocalāji |
gaṃḍoḍīnālimālāmukharitakakubhas tāṃḍave śūlapāṇer
vaināyakyaściraṃvovadanavidhutayaḥ pāṃtuṃ cītkāravatyaḥ || 1 ||

kṣipto hastāvalagnaḥ prasabhamadhihato vyādadānośukātaṃ
gṛhṇan keśeṣvapāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa ||
āliṃgan yo ʼvadhūtās tripurayuvatibhiḥ sāśrunetrotpalāliḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ || 2 || (fol. 1v1–6)

End

sphaṭikamarakataśrīhāriṇoḥ prītiyogot(!)
tadacatuvapurekaṃ kāmakaṃ sadviṣordhaḥ |
bhavati girisutāyāḥ sārdhamaṃbhodhiputryā
sadaśa mahasi kaṃtḥe patrasīmāvivādaḥ | 13 |

saṃtaḥ saṃtu ⟨ni⟩raṃtaraṃ sukṛtino vidhvastapāpodapā(!)
rājāna(!)| paripālayaṃtu vasudhāṃ dharma sthitāḥ sarvarā ||
kāle saṃtatavarṣiṇo jalamucaḥ saṃtu prajāḥ puṇyato
modaṃtāṃ punar aṃva(!)bāṃdhavasuhṛtkoṣapramodāḥ prajāḥ || 14 ||    || (fol. 65r4–8)

Colophon

iti śrīśaṃbhudāsapaṃḍitaviracite ṣubhāṣitasārasaṃgrahe nītivarṇanam anyoktayaś ca samāptāḥ ||    || śubham ||    || saṃvat 1840 māghavadi 6 roja 3 ||
(fol. 65r8–9)

Microfilm Details

Reel No. A 1058/3

Date of Filming 08-01-86

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks The 27 and last folios are filmed double.

Catalogued by JU

Date 21-11-2003