A 1058-5 (Ślokasārasaṅgraha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1058/5
Title: [Subhāṣitasārasaṅgraha]
Dimensions: 21 x 7.8 cm x 43 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Subhāṣita
Date:
Acc No.: NAK 5/3437
Remarks:


Reel No. A 1058-5

Inventory No. 103381

Title Ślokasārasaṅgraha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete and damaged

Size 21 x 7. 8 cm

Folios 44

Lines per Folio 8-9

Foliation numerals in right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3437

Used for edition no/yes

Manuscript Features

Fols. 1-8, 20, 38-44 and 55 are missing.

Excerpts

Beginning

///khaḥ puruṣaḥ kopi pārthivaḥ ||

kathaṃ bhojyaṃ bhakṣaṃ kaṭukam athavātādiḍānakaṃ,(!)

[[kathaṃ]]pūjyo vipraḥ sukṛtirahito vedavikalaḥ ||

kathaṃ rāmā ramyā manasi vanitā rūparahitā,

kathaṃ svāmī sevyaḥ paruṣavacanātyaṃtakṛpaṇaḥ ||

śāstraṃ hi śikṣitam api praticintanīyam,

ārādhitopi nṛpatiṃ pratiṣaṇkanīyaḥ

aṃkasthitāpi yuvatiḥ parirakṣaṇīyā

śāstre nṛpe ca yuvatau ca kuto vaśitvaṃ ||

(fol. 9r1-4 )


Sub-Colophons

athānyokti(!) || (fol. 12r6)

atha vipattiprakaraṇaṃ || (fol. 17v4)

atha vairā‥ni || (fol. 19r3)

atha cātakaprakaraṇavrajyā || (fol. 21v4)

atha haṃsaprakaraṇavrajyā || (fol. 23r6)

atha cakravākaprakaṇaṃ (!) || (fol. 23v6)

tato tamo varṇṇanaṃ || (fol. 24r8)

athāto candravarṇṇaprakaraṇaṃ || (fol. 24v3)


End

vapur vviṣa/// jvālaṃ haro ravaḥ |

karabhasyāśu gatyeva cchāditā doṣasaṃhatiḥ ||

nāsyatrāragrahe śaktir nnatha///vāgārabalīvarddas tathā vyaśnāti bhojanaṃ ||

rolaṃbair nna vilaṃbitaṃ vighaṭitaṃ dhūmākū///

ścalitaṃ pureva rabhasā kīrair adhīrair ggataṃ |

ekenaiva sapa⟪tna⟫llavena taruṇā dāvānalo///

(fol. 61v5-8 )


Microfilm Details

Reel No. A 1058/5

Date of Filming 08-01-086

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks The 11, 21 and 22 folios are filmed double.

Catalogued by JU

Date 21-11-2003

Bibliography