A 1059-10 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1059/10
Title: Mahābhārata
Dimensions: 36 x 14.6 cm x 253 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1814
Acc No.: NAK 5/2642
Remarks: Ādiparvan


Reel No. A 1059-10 Inventory No. 97307

Title Mahābhārata

Remarks The text covered is the Ādiparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folio: 254

Size 36.0 x 14.6 cm

Folios 254

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. ādi. or bhā. ā. pa. and in the lowe right-hand margin under the word kṛṣṇaḥ 

Date of Copying SAM (VS) 1814

Place of Deposit NAK

Accession No. 5/2642

Manuscript Features

ādiparva patra 255

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ (|| ||

śrīḥ ||    ||)

oṃ namo bhagavate (śrīmahādevāya ||)    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ (||)

devīṃ sarasvatīṃ caiva tato jayam udīrayet (||) 1 (||)

jayati parāśarasūnuḥ

satyavatīhṛdayanaṃdano vyāsaḥ (||)

yasyāsya kamalagalitaṃ

vāṅmayam amṛtaṃ jagat pibati (||) 2 (||)

pārāśaryyavacaḥ sarojam amalaṃ gītārthagaṃdhotkaṭaṃ

nānākhyānakakesaraṃ harikathā saṃbodhanā(!) bodhitaṃ (|)|

loke sajjanaṣaṭpadair ahar ahaḥ pepīyamānaṃ mudā

bhūyād bhāratapaṃkajaṃ kalimalapradhvaṃsi vaḥ śreyase (||) 3 (||     ||)

oṃ namaḥ pitā(mahāya ||    ||)

(namaḥ prajāpatibhyo namaḥ

kṛṣṇadvaipāyanāya namaḥ

vighnavināyakebhyaḥ ||      ||)

lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dāvādaśavārṣike satre

suṣā(!)sīnān abhyagacchad brahmarṣī(!) śaṃsitavratān (||)

vainayāvanato bhūtvā kadācit sūtanaṃdana (||) (fol. 1v1–6)

End

maṃdapāla uvāca (||     ||)

jyeṣṭhaḥ sutas te katamaḥ katamas tadanaṃtaraṃ (||)

madhyamaḥ katamaḥ putraḥ kanīyā(!) katamaś ca te ||

jayaṃtovāca (||     ||)

|| ki(!) te jyeṣṭhe sute kāryaṃ kim anaṃtaraje tava (||)

kiṃ ca te madhyame kāryaṃ kaniṣṭhe na mune vada (||)

yas tvaṃ māṃ sarvaśo hitvām utsṛjyāśugataḥ purā |

tām eva lapitāṃ gacha taruṇīṃ cārubhāṣiṇīṃ (||)

maṃdapāla uºº (||     ||)

na strīṇāṃ vidyate kiṃcid anyatra puruṣāṃtarāt (||)

sāpate(!)n narake gho -/// (fol. 253v9–11)

Colophon

/// -rṅgakopākhyānaṃ ādiparvva ca samāptaṃ ||     || śubham astu ||      ||

śrīkṛṣṇāya namaḥ ||     ||

saṃvat 1814 prathama āśvinaśudi15 ādiparva samāptaṃ |     || śrīra stu ||     ||

śrīgopijanavallabhāya namaḥ ||     ||

śrīhariḥ ||     || śrī (|| ||) (fol. 255r1–2)

Sub-colophon

iti śrīmahābhārate ādiparvvaṇi khāṃḍavadā(he) (fol. 249v11)

Colophon

Microfilm Details

Reel No. A 1059/10

Date of Filming 12-01-1986

Exposures 278

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–14r, 15v–16r, 18v–19r, 44v–45r, 54v–55r, 62v–63r, 72v–73r, 75v–76r, 79v–80r, 86v–87r, 97v–98r, 119v–120r, 133v–134r, 135v–136r, 150v–151r, 177v–178r, 187v–188r, 116v–117r and 241v–243r

Catalogued by RK

Date 02-06-2008

Bibliography