A 106-4 Abhisamayālaṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 106/4
Title: Abhisamayālaṅkāra
Dimensions: 31 x 12.5 cm x 196 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: VS 1883
Acc No.: NAK 5/214
Remarks:


Reel No. A 106-4

Inventory No.: 4939

Reel No.: A 106/4

Title Abhisamayālaṅkārālokā

Author Haribhadra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material

State incomplete

Size 31.0 x 12.5 cm

Folios 196

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin, and in the lower right-hand margin under the word rāmaḥ

Scribe Pūrṇaprasāda Śarman

Date of Copying SAM (VS) 1983

King Tribhuvana Vīravikrama Sāhadeva

Donor Hemarāja Śarman

Place of Deposit NAK

Accession No. 5/214

Manuscript Features

Only fol. 163 is missing.

After the colophon it is stated that the present manuscript is an apograph of an old palm-leaf manuscript written in a mixture of Old Newar and Old Magadhi characters.

There are two exposures of fols. 44v–45r, 45v–46r, 48v–49r, 50v–51r, 51v–52r, 61v–62r, 63v–64r, 87v–88r and 95v–96r, and three exposures of fols. 73v–74r.

Excerpts

Beginning

oṃ namaḥ sarvajñāya || ||

yā sarvajñatayā nayaty upaśamaṃ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtā⟨ṃ⟩ lokārthasaṃpādikā ||

sarvākāram idaṃ vadanti munayo viśvaṃ yayā saṅgatās

tasmai śrāvakabodhisatvagaṇino buddhasya mātre namaḥ || 1 ||

māyārūpasamānabhāvaviduṣāṃ muktiparāṃ yogināṃ

saṃsārodaravarti doṣanicaye saṃmūrcchitān dehinaḥ ||

maitreyeṇa dayāvatā bhagavatā te tu svayaṃ sarvathā

prajñāpāramitānaye sphuṭatarā ṭīkā kṛtā kārikā || 2 ||

bhāṣyaṃ tattvaviniścaye racitavān prajñāvatām agraṇīr

āryāsaṅga iti prabhāsvarayaśās tatkartṛsāmarthyataḥ ||

bhāvābhāvavibhāgapakṣanipuṇajñānābhimānonnata

ācāryo vasubandhurarthakathane prāptāspadaḥ paddhatau || 3 || (fol. 1v1–5)

End

sarve(!) bodhigamārthatattvapadavī samyak samudyotitā

saṃkṣiptādipadābhidhānakuśalair ekaṃ yato nāyakaiḥ |

sarvasmin vihitaśramaiḥ pravacane jñeyo viśeṣas tataḥ

prajñāpāramitānaye punarayaṃ granthātmakaṃ kevalaḥ ||

āryāsaṅgamatānusārisudhiyāṃ nirmatsarāṇāṃ satāṃ

bhadrasyāpi guror bahuśrutavato vairocanaḥ jñāninaḥ |

sāmarthyād upajātapāṭavalavo bhadro ʼkarod bhaktitaḥ

spaṣṭārthāṃ harisaṃjñako bhagavatīm āryāṃ imāṃ sarvagaḥ ||

tathyātathyavibhāgayuktivikalajñānodayāt saṃvṛtau

saṃsārārṇavapaṅkamagnamanaso jātāḥ sadā dehinaḥ |

sarve ʼmī jananī nibandhanakṛtān dīkṣān mayā ʼptān chubhān

sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ ||

saṃbuddhaiḥ sasutair iyaṃ suvivṛtā mātā kva vā saṃsthitā

kvāhandhīdhanasampadām aviṣayo vācāṃ tathā gocaraḥ |

bhūyā saṃjaḍa evam eti satataṃ janmāntareṣvapy ahaṃ

abhyuhjaivam idaṃ kṛtaṃ na viduṣāṃ yuktaṃ samullaṅghitaṃ ||

irṣyā(!)śalyavitudyamānahṛdayāḥ śaktāḥ na kartuṃ kṣatiṃ

mithyāmānabalārjitaśrutatayā prajñāvatām agrataḥ ||

pātālād iva khaṃ vidūramasatāṃ puṃsāṃ satāṃ vāntaram

tasmād eva tathā vidhān pratinanaḥ sūkṣmāpi kācid vyathā ||

khyāto yo bhuvi puṇyakīrtinicayo vidvajjanālaṃkṛtas

tasmin sarvaguṇākare trikuṭukaśrimadvihāre śubhe |

dānāl labdhamahodayasya karuṇā devasya dharmātmanaḥ

sānāthyena sukhopadhānanilaye sthitvā vivekāspade ||

krudhyatkuñjarakumbhapīṭhadalanavyāśaktaśaktyātmanaḥ

puṇyābhyāsakṛtābhiyogajavalāt samyak samādāyinaḥ |

rājye rājabhaṭādivaṃśapatitaśrīdharmapālasya vai

tattvālokavidhāyiinī viracitā satpañjikeyam mayā ||

yo ʼlaṅkāro ʼbhisamaye tadā lokaprakāśikā |

prajñāpāramitāvyākhyā samāpteyaṃ su(!)bhodayā ||

nyūnātirekaśaṃkāyāṃ vijñātavyodhunā budhaiḥ ||

granthasyāsya paricchedo māturasyāḥ pramāṇataḥ || || (fols. 196v2–197r1)

Colophon

abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ || || 37 || (fol. 196v1)

abhisamayālaṅkārālokā ʼryāṣṭasahasrikā prajñāpāramitā vyākhyā samāptā || ||

kṛtir iyam ācāryaharibhadrapādānām ||

ye dharmā hetu prabhavā hetus teṣāṃ tathāgato hyavadat ||

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || ||

nepālarājakīyapustakālayasya prācīnanevārākṣaramāgadhyakṣarasaṃmelanaprāyayā lipyā pratipṛṣṭhaṃ saptapaṅktivinyāsena 29 aṅgulāyāmeṣu pādona tryaṅgulapariṇāheṣu tāḍapatreṣu likhitaṃ 195 patreṣu samāptaṃ viluptaprathamaśatottarasaptatiṃ aṣṭatriṃśapatratrayaṃ prāyaḥ śuddhaṃ pratīkādiṣu gairiklepanadarśanenānumīyamānavidvadavalokanaṃ lipivinyāsāditaḥ ṣaṭsaptaśatavarṣebhyo nārvācīnatayā gamyamānaṃ prācīnapustakam avalamvya 1983 vaikramābde caitramāse śrīpañcakārcitamahārājādhirājatribhuvanavīravikramasāhadevavijayarājye śrītrayārcitamahārājacandrasaṃśeravarmapradhānasācivyānuprāṇite nepāladeśāntargatakāṣṭhamaṇḍaparājadhānyāṃ rājaguru vidvadvaraśrīhemarājaśarmaṇām ājñayā tadīya bhāratībhavanārthaṃ pūrṇaprasādaśarmaṇā devanāgarākṣaraiḥ kāyagata (kāgata) patreṣu pratilipīkṛtya likhitam idaṃ pustakam iti śubham || || (fol. 197r1–7)

Microfilm Details

Reel No. A 106/4

Date of Filming not indicated

Exposures 210

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 06-11-2008

Bibliography