A 1060-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1060/2
Title: Mahābhārata
Dimensions: 44.5 x 12.5 cm x 326 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1630
Acc No.: NAK 1/972
Remarks: Vanaparvan; = B 249/12


Reel No. A 1060-2 Inventory No.: New

Title Mahābhārata

Remarks The text covered is Āraṇyakaparvan.

The Reel No. A 1060/02 has not been mentioned in the Preliminary list of MS, The same MS has been microfilmed in the Reel No. B 0249/12–B 0250/01.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 45.9 x 13.5 cm

Folios 326

Lines per Folio 12

Foliation figures on the verso, in the middle left-hand margin and in the middle right-hand margin while the abbreviation a. ṇya. is written in the upper left-hand margin

Date of Copying ŚS 1630

Donor Śrīśrīśrīśrīśrīkāmāridatta Sena Deva

Place of Deposit NAK

Accession No. /

Manuscript Features

svasti śrīmanmahārājādhirājaśrīśrīśrīśrīśrīkāmāridattasenadevasyedaṃ pustakaṃ

Fols. 77r–77v, 82v, 93r–93v, 100r–100v, 113r–113v, 137r–137v, 192r–192v, 223r–223v, 252r–252v and 315r–315v are different than the rest of folios.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṃ namo bhagavate vāsudevāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||     ||

janamejaya uvāca ||     ||

evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ ||

dhārttarāṣṭraiḥ sahāmātyair nnikṛtyari(!)dva(!)jasattama ||

śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamaṃ ||

kim akurvaṃta kauravyā mama pūrvapitāmahāḥ ||

kathaṃ caiśvaryyavibhraṣṭāḥ sahasā duḥkhameyuṣaḥ ||

vane vijahrire pārthāḥ śakrapratimatejasaḥ ||

ke cainān anvavarttanta prāptān vyasanam uttamaṃ ||

kim ācārāḥ kim āhārāḥ kva ca vāso mahātmanāṃ || (fol. 1v1–4)

End

saha dhaumyena vidvāṃsas tathā te paṃcapā(!)ḍavāḥ ||

utthāya prayayur vīrāḥ kṛṣṇam ādāya dhanvinaḥ ||

krośamātram apākramya tasmād deśān nimittataḥ ||

śvobhūte puruṣavyāghrā(!) channavāsārtham udyatāḥ ||

pṛthak śāstravidaḥ sarvve sarve maṃtraviśāradāḥ ||

saṃdhivigrahakālajñāḥ(!) maṃtrāya samupāviśat ||

yaś cedaṃ śṛṇuyān nityaṃ mahāparvva sutapradam ||

sa sukhī sarvasiddhārtho na duḥkhaṃ prāpnuyān naraḥ ||

āraṇyake mūlaphalaiḥ tarppayet tu dvijottamān ||     || (fol. 325v1–326r2)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyā āraṇyakaṃ samāptam ||     ||     ||     ||

svasti śrīśāke ⟨śāke⟩ 1630 māse śrāvaṇe tithau1 vāsare vṛhaspatau khi(!)khitam idaṃm(!) āraṇyakaṃ samāptaṃm(!) ||

śrīkṛṣṇārppaṇam astu śubhaṃ || (fol. 326r2–5)

Microfilm Details

Reel No. A 1060/2

Date of Filming 26-01-1986

Exposures 335

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 72v–73r, 80v–81r, 82v–83r, 115v–116r, 154v–155r and 205v–206r

Catalogued by RK

Date 26-02-2008

Bibliography