A 1060-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1060/6
Title: Mahābhārata
Dimensions: 41.6 x 8.7 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/842
Remarks: Śalyaparvan


Reel No. A 1060-6 Inventory No. 97332

Title Mahābhārata

Remarks The text covered is part of the Śalyaparvan; the Śalyavadha(upa)parvan and the Hradapraveśa(upa)parvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material Nepali paper

State complete

Size 41.6 x 8.7 cm

Folios 63

Lines per Folio 7

Foliation Fols. 1–34 : figures on the verso; in the middle left-hand margin under the abbreviation śalya. and in the middle right-hand margin

Fols. 35–63  figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/842

Manuscript Features

Fols. 1–34v are written in Newari script while rest of others are written in Devanagari script.

The text starts from the very beginning of the Śalyaparvan and runs up to the 28th adhyāya of the same Parvan containing the Śalyavadha(upa)parvan and the Hradapraveśa(upa)parvan (Poona Edition).

A folio, related to the Mahābhārata appears after the colophon, which has been cancelled by scribe himself.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devī(!) sarasvatīṃ caiva tato jayam udīrayet ||     ||

janamejaya uvāca ||

evan nipātite karṇṇe samare savyasācinā |

alpāvaśiṣṭāḥ kuravaḥ kim akurvvata vai dvija ||

udīryymāṇañ ca balaṃ dṛṣṭvā rājā suyodhanaḥ ||

pāṇḍavaiḥ prāptakālañ ca kiṃ pradyata(!) kauravaḥ ||

etad icchāmy ahaṃ śrotuṃ tadācakṣva dvijottama |

na hi tṛpyāmi pūrvveṣāṃ śṛṇvānaś caritaṃ mahat ||     ||

vaiśampāyana uvāca ||

tataḥ karṇe hate rājan dhārttarāṣṭraḥ suyodhanaḥ |

bhṛśaṃ śokārṇave magno nirāśaḥ sarvato bhavat || (fol. 1v1–3)

End

prāptakālam iti jñātvā viduraḥ sarvadharmavit ||

apūjayad ameyātmā yuyutsuṃ vākyam abravīt || 97 ||

śūnyarūpam apadhvastaṃ dṛṣṭvā dhvastataro bhavat ||

viduraḥ sarvadharmajño viklavenāṃtarātmanāṃ || 104 ||

viveśa nṛpate rājan niśaśvāsa śanaiḥ śanaiḥ ||

yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā || 105 ||

naṃ(!)dyamānaḥ svakaiś cāpi nābhyanaṃdat suduḥkhitaḥ ||

ciṃtayānaḥ kṣayaṃ tīvraṃ bharatānāṃ parasparaṃ || 106 ||     || (fol. 63v1 and 5–6)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śalyaparva samāptaṃ || 29 ||     || śūbham ||     || ❁ || ❁ || (fol. 63v6–7)

Microfilm Details

Reel No. A 1060/6

Date of Filming 27-01-1986

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 23v–24r, 29v–30r, 33v–34r and 55v–56r

Catalogued by RK

Date 10-03-2008

Bibliography