A 1063-18 Nakṣatramālāvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/18
Title: Nakṣatramālāvarṇana
Dimensions: 19.1 x 6.9 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1572
Remarks:


Reel No. A 1063-18 Inventory No. 98467

Title Nakṣatramālāvarṇana

Remarks ascribed to the Jaganmohana

Subject Jyotiṣa

Language Sanskrit

Reference SSP. p 97b, no. 2553

Manuscript Details

Script Newari

Material Nepali paper

State complete; focus out

Size 19.3 x 7.0 cm

Folios 27

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1572

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||

aśvinyādinakṣatrasārāvalir llikhyate ||

aśvinyaśvamukhākārā, tritārātiryyagānanā |

kṣipro śvayonir ddevagaṇāḥ, pumāṃ dera (!) viṣadrumaḥ ||

kapoto vihagaḥ (proktaḥ) †ścūvavolākṣatātmakaḥ† |

kramādaṃśādhipatayo ○ bhumaśukrabudhevadha(!)  ||

varṇṇaś cāmṛtakubhābho (!) rāhu janmarkṣa meva ca | (fol. 1v1–4)

End

daśāhād vā daśāhād vā, sukhī bhvati niścayaḥ |

raktaṃ divarasākāśaṃ, †pūpā†śāveti me strataḥ ||

mandārakusumaṃ home, tilataṇḍulasaktavaḥ |

dhṛtadhūpais tu naivedyaṃ, yāvakaṃ raktacandanaṃ ||

auṣadhaṃ sahadevā ca, śanijanmarkṣam eva ca || 27 || (fol. 26v6–27r3)

Colophon

|| iti jaganmo○hane, nakṣatramālāvarṇṇanaṃ nāma saptaviṃśo ʼdhyāyaḥ || ❖ || || śrībhavānīśaṃkarābhyāṃ namaḥ || ❖ || (fol. 27r3–4)

Microfilm Details

Reel No. A 1063/18

Date of Filming 02-02-1986

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-11-2007

Bibliography