A 1063-3 Adbhutadarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/3
Title: Adbhutadarpaṇa
Dimensions: 38.6 x 10.5 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/293
Remarks:


Reel No. A 1063-3 Inventory No. 89639

Title Adbhutadarpaṇa

Author Mādhava

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 2b, no. 87

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 38.6 x 10.5 cm

Folios 61

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/297*

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

saṃjñāne hariṇā hite kutukinā nīvīṃ kare (ca ślathāṃ) |

dhṛtvā bhugnitavāmabāhulatayā cāveṣṭya vakṣaḥsthalīṃ ||

kiṃcit kuñcitamadhyamaṃ (dru)tataraṃ paścād vrajaṃtyāḥ śanair

do(2)[r]dolāyita cakṣūṣāṃbudhi bhuvaḥ kākūktaya pāntu vaḥ ||

kanyādātari saṃprayoktari tayor anyonyavīkṣāvidhau

namre devapurodhasā mukhavidhau devyāḥ samudgrīvite |

antaḥskandali(3)tasya bhāravi vadāma(‥)rṇṇam ityākulam

premnā (!) pallavitāḥ punantu śivayoḥ vrāḍāvalīḍhā dṛśaḥ || (fol. 1v1–3)

End

nirghātolkāmahīkampād dīptāś ca mṛgapakṣiṇaḥ ||

i(10)(‥)yamānāḥ śī(ghrā)ś ca vāyavaś cet tadā (‥ ‥ ‥ ‥ ‥ ‥ )ḥ ||

hanti vā(‥ ‥)purohitam ulkāpārthivasya mahiṣīm aśaniḥ |

dhūmāvṛtte śiṣibhayaṃ tamasya ca moho vyālaiś ca bhagnaṃ ya(‥)- (fol. *60v9–10)

«Sub-colophon:»

iti pratimādbhutaṃ || (fol. *60r10)

Microfilm Details

Reel No. A 1063/3

Date of Filming 30-01-1986

Exposures 63

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-11-2007

Bibliography