A 1063-4 Adhimāsādinirṇaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/4
Title: Adhimāsādinirṇaya
Dimensions: 22.6 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6312
Remarks:


Reel No. A 1063-4 Inventory No. 89667

Title Adhimāsādinirṇaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 13

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6312

Manuscript Features

Excerpts

Beginning

śrīmadgurugaṇeśābhyān (!) namaḥ |

siddhāṃtoditarāddhāntavāsanāptasvanehasi |

śrautasmārtāḥ kriyāḥ sadyo bhavaṃti (2) saphalā yataḥ ||

tad anuṣṭḥānasiddhyarthaṃ śrautasmārntahitecchayā |

mayā śiṣṭajanasvāntāhlādālhlāditajīvinā (3) |

malāmalaṃ māsya (!) vāsanā siddhamārgataḥ |

siddhāṃtodita rāddhāntam avalaṃbyātra likhyate |

dvātriṃśadbhir gatair mā(4)sair ity ādi prakṛtivacanāni madhyamamānābhiprāyakāni (fol. 1v1–4)

End

tithya(6)rddhe prathame pūrvā dvitīyārddhe taduttaraḥ |

iti yadvacanaṃ tat tu nṛṇāṃ maraṇajanmano (!) ||

māsamrayuktakārye(7)ṣu na prāk paravibhāgataḥ |

karmaṇo yasya yaḥ kālas tatkālavyāpinī hitā ||

tat tan māsoditaṃ karmakṣa(1)yasaṃsarpasaṃjñayoḥ |

ananyagatikaṃ matvā ʼnuṣṭheyaṃ nityakarmavat || (fol. 12v5–13r1)

Colophon

iti śrīguruṇodiṣṭam adhimāsādi(2)nirṇayaṃ |

yaḥ paśyet sa na muhyeta śrautasmārtakriyādiṣu | śubham ❁ (fol. 13r1–2)

Microfilm Details

Reel No. A 1063/4

Date of Filming 31-01-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-11-2007

Bibliography