A 1064-9 Tājikanīlakaṇṭhī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1064/9
Title: Tājikanīlakaṇṭhī
Dimensions: 31.5 x 11.7 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7799
Remarks:

Reel No. A 1064-9

Inventory No. 103826

Title Tājikanīlakaṇṭhī with ṭīkā

Remarks This is a basic text by Nīlakaṇṭha and commentary on it by Viśvanātha

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 31.0 x 11.5 cm

Binding Hole

Folios 23

Lines per Folio 7–12

Foliation numbers in the both margins of the verso; marginal title is nī.kaṃ.ṭī.

Place of Deposit NAK

Accession No. 5/7799

Manuscript Features

Available foll. are 1–23.

Excerpts

Beginning

[ṭīkāṃśaḥ]

śrīgaṇeśāya namaḥ ||

|| caṃḍīkuṇḍalam ākalyya kutakāddaṇḍābha bhūḍāgragaṃ kṛtvā tāṃ ḍavaḍaṃ vareya bhupateḥ khelatkhalacchaṃ khalam. || caṃdrāṃśor iva maṃḍalaṃ tadaparaṃ saṃdarśayannaṃ vare heranvojagadaṃvikāṃ prahasan yavaḥ śreyasegarjatām || 1 || (fol. 1v1–2)

[mūlāṃśaḥ]

śrīḥ ||    || praṇamya heraṃvam atho divākaraṃ guror anaṃtasya tathā padāṃ vrajam ||

śrīnīlakaṃṭho vivinakti sūktibhis tat tājikaṃ sūrimanaḥ prasādakṛt || 1 || (fol. 2r5–6)

End

[mūlāṃśaḥ]

svadreskāragāṃ(!) śaścandraḥ svabhoccatthethaśālakṛt. ||

madhyamottamam etaś ca pūrvasmānna viśiṣyate || 39 ||    ||    || (fol. 23v5–6)

[ṭīkāṃśaḥ]

śukrolagne svagṛhe. | saptama bhāvasvāmī bhaume svagṛhe candras tu vṛṣarkarkī vihāya makare svanavāṃśe dvāviṃśatyaṃśaḥ 22

na teṣāṃ muthaśīlam apara bhūditi madhyamottamākhyaṃ kaṃvūlamanna strīprāptir uttamāḥ || 39 ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 23v9–10)

Colophon

iti divākaradaivajñātmaja viśvanāthadaivajñaviracite nīlakaṃṭhajyotirvitkṛte saṃjñātantre grahādhyāyasya vyākhyodāhṛtiḥ || 1 || samāpta ||    ||    || (fol. 15r3)

Microfilm Details

Reel No. A 1064/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 26-10-2004