A 1065-2 Tājikamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/2
Title: Tājikamuktāvalī
Dimensions: 23.3 x 16.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1471
Acc No.: NAK 5/6689
Remarks:


Reel No. A 1065-2 Inventory No. 103822

Title Tājikamuktāvalī

Author Tukkajyotirvida

Subject Jyautiṣa

Language Sanskrit

Text Features exp. 3–21 fols. 1–17 tājakamuktāvali has different numeric graphs daśācakras; exp. 22–31 fols 1–10 muktāvalipaddhati completed in 100 stanzas, and exp. 40–49 tājikaṭikā incomplete

Manuscript Details

Script Devanagari

Material Indian paper

State complete, Scattered

Size 23.0 x 16.2 cm

Folios 27

Lines per Folio 10–14

Foliation figures on the verso, in the upper left-hand margin under the marginal title tā.mu / tā.ṭī. / tā.mu.ṭī and in the lower right-hand margin

Scribe śrīkṛṣna śarmā

Date of Copying ŚS 1471

Place of Deposit NAK

Accession No. 5/6689

Manuscript Features

Available foliation 1–17 sizes 23.3 x 16.1, fols.1–10, size 21.2 x 11.2 fols. 1–8( scribed by śrīkṛṣṇaśarman, and size 21.0 x 11.6 fols. 1–7

Scattered text separately has root text, commentary text and root and commentary combined text. The combined text seems completed. Text begins from ṭippaṇi

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sāṃgaśrutismṛtipurāṇakathetihāsa-

sāhityagīta(2)sadanāya mahān mahimne ||

ante nivāsi gaṇavarṇitasadguṇāya

pitre namos tu (3) bhavate stu sadāśivāya || 1 ||

śrīman mahādeva guruṃ prasād⟪h⟫ya

guṇādhikā tā(4)n trikabhūṣaṇāya ||

muktāvalī tājakapūrvike yaṃ

viracyate daivavidā tuke(5)na || 2 ||

janmārkasāmyāt samayaṃ viditvā

samādimāsādidinādirū(6)pam ||

prasādhayet khecarabhāvadṛṣṭi-

vargādikutthaṃ duruphaṃ suvīryam || (7) || 3 || (exp.22, fol. 1v1–7)

End

iti tājikamauktikāva(3)līṃ sa mahādeva śivaprasādataḥ

saguṇāṃ samalaṅkṛtikṣamām akṛtaśrītu(4)kasaṃñapaṇḍitaḥ || 98 ||

gārgīyadaivajñaśivātmajena

śrīmanmahādevavido(5) 'nujena ||

suvṛttamuktāvalikā kṛte yaṃ

vidbhir dhṛtā syāt puruṣārthasidhyai (6) || 99 ||

śrīvājapeyādikayajñakṛdbhir

vidvad dvijendrair bahubhiḥ śrutena ||

nikumbha(7)vaṃśaikanṛpeśvarasya

śrīpippalagrāmavare kṛte yam || 100 ||

śāke purṇṇendu(8)saṃyukta svaravedandusaṃmite (!) 1471

saumye saumyena varṣeśau kṛtā tājakapa(9)ddhatiḥ || 101 ||

...(10) || 102 || iti (11) prakīrṇādhyāyaḥ || (fol. 2–11)

Colophon

iti śrītriskandhajyotiḥśāstrābhijñaikaśāstrārthaniruḍha(12)śrīmac chivadaivavitsutatukkajyotirvid racitā tājakamuktāvalikābidhānā paddhatiḥ sampūrṇā || ❁ || || ❁ || || ❁ || || ❁ || (fol. 10v11–12)

Colophon

atha (!) tukkajyotirvidracitā tājakamuktāvaliriyam (exp. 21b)

Colophon

iti macchivadaivavitsūnu tukajyotirvidracitāyās tājakamuktāvaleḥ śodhakapustakaṃ samāptam (exp. 10t15)

Microfilm Details

Reel No. A 1065/2

Date of Filming 03-02-1986

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks text begins form exposure 3

Catalogued by JU/MS

Date 02-05-2006

Bibliography