A 1065-33 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/33
Title: Bṛhajjātaka
Dimensions: 21.2 x 10.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3956
Remarks:


Reel No. A 1065-33 Inventory No. 92005

Title Bṛhajjātaka

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 21.2 x 10.2 cm

Folios 11

Lines per Folio 8

Foliation figures in the lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/3956

Manuscript Features

Excerpts

Beginning

śrīsarasvatyai namaḥ || ||

mūrttitve parikalpitaḥ śaśabhṛtau vartmā punarjanma(2)nām

ātmaty ātmavidāṃ kratuś ca yajatām bharttā 'marajjyotiṣām ||

lokā(3)nām pralayodbhavasthi[[ti]]vibhuś cāne[[ka]]dhā yaḥ śrutau

vācan naḥ sa dadātv aneka(4)kiraṇas trailokyadīpo raviḥ || 1 ||

bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ (5) horāphalajñaptaye

śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu sṛṣṭeṣv api (6) ||

horātantramahārṇavaprataraṇe bhagnodyamānām aham

svalpavṛttavicitram a(7)rthabahulaṃ śāstraplavam prārabhe || 2 || (fol. 1v1–7)

«Sub-colophon:»

iti bṛhajjātake grahayonibhedo dvitīyaḥ || (2) || (fol. 10r1–2)

End

divākarendo smaragau kujārkajau

gadapra(4)dau puṃgavayoṣitas tadā |

vyayasvagau mṛtyukarau yutau tathā

tadekadṛṣṭyā maraṇā(5)ya kalpitau || 4 ||

divārkaśukrau pitṛmātṛsaṃjñitai

śanaiścarendūniśitadvi-  (fol. 11r3–5)

Microfilm Details

Reel No. A 1065/33

Date of Filming 04-02-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fol. 10v–11r

Catalogued by JU/MS

Date 08-05-2006

Bibliography