A 1065-34 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/34
Title: Bṛhajjātaka
Dimensions: 23.4 x 10.4 cm x 187 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:


Reel No. A 1065-34 Inventory No. 92033

Title Bṛhajjātakavivṛtti

Author Utpalabhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.4 x 10.4 cm

Folios 187

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ.jā. and in the lower or middle right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/627

Manuscript Features

Available fols. 1v–112r_105v–182r on A 1065/34_A 1066/1

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ oṃ namo vighnahartre

†oṃ bhrahmāja‥kararrapīḍākrutajñanīpa†

śukrārkaputragaṇanāthagu(2)run praṇamya

yaḥ saṃgrahorkavaralābhaviśuddhabuddher

āvartakampatam ahaṃ vivṛṇomi kṛtsnasa (!) 1

yacchāstraṃ (3) vitā (!) cakāra vipulais skaṃdhais tribir jyotiṣāṃ

tasyo ⟨|⟩ ‥ ttibhayāt punaḥ kaliyuge saṃśritya yo bhūtalam

(4) bhūyaḥ svayyataraṃ varāhamihiravyājena sarvaṃ vyadhād

itthaṃ ye pravadaṃti mo⟨|⟩kṣakuśalās tasmai namo bhāsvate 2 (fol. 1v1–4)

«Sub-colophon:»

iti bhaṭṭotpalaviracitā bṛhajjātakavivṛtau rājayogādhyaya (!) ekādaśaḥ (fol.144r9)

End

mṛtabhāryaḥ kalaharuvibahubhi (!) kleśais tathā kliṣṭaḥ

mṛtyuḥ khyātāt puruṣāt sujanāt sīrmyac (!) (4) catuspadāhāpi khedāc ca viprayogād upavāsān mārgayogāhā (!) 7 aṣṭamarāśau lagne viśāla ca kā(5)nanodaraḥ kūraḥ pittprakṛtiḥ piṃgekṣaṇo mṛdur drutagatiḥ parasvāmī sphītakruṭuṃvaḥ sujanāṃtako bahu(6)vyayo bahu- (fol. 187v3–6)

Microfilm Details

Reel No. A 1065/34_A 1066/1

Date of Filming 04-02-1986

Exposures 117+87

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3,

Catalogued by JU/MS

Date 08-05-2006

Bibliography