A 1065-5(1) (Deśāntarasaṃskāra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/5
Title: [Deśāntarasaṃskāra]
Dimensions: 27 x 12.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks: AN?


Reel No. A 1065-5 Inventory No.: 93015-16

Title Deśāntarasaṃskāra

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 12.7 cm

Folios 2

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā.ṭī.mā.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. none

Manuscript Features

On the exposure 2 is written deśāntarasaṃskāre deśāntarānayane asmat kṛtā ślokā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

atha deśāṃtarānayane ʼsmatkṛtāḥ ślokāḥ ||

tatrādau raveḥ

rasa[[6]]ghnadeśāṃtarayojanebhyo

labdhaṃ phalaṃ pakṣarasaiḥ(2)62 kalādyaṃ ||

rekhāparaprāk svam ṛṇaṃ prakuryārd

arkadhruvesmin karaṇe śatāṃśe || 1 ||

atha caṃdrapātayor deśāṃtaraṃ,

deśāṃtaraṃ khāṃka90ni(3)ghnaṃ vibhajedabhrabhūdharaiḥ || 

candradhruverkavat pāte yojanebhyaḥ khakhendubhiḥ 100 || 

deśaṃtarayojanāni khāṃkai90r āhatya abhrabhūdharaiḥ70 (4) vibhajet || (fol. 1v1–4)

End

deśāṃtaraṃ dṛg gāṇitāt prasādhyam i(11)ty asyāyam arthaḥ itīhakalpāṃtasamo dhruvaḥ syād iti, ity anena deśāṃtaraphalasaṃskāraṃ kṛtvā iha bhāśvatīkaraṇe kalpāṃtasamaḥ kalpo brahmaṇo dinaṃ tad aṃte. siddhāṃtoktagaṇitakrameṇānīto yo grahaḥ tatsamo dhruvo bhavatīty arthaḥ || śubham ||(fol. 2v10–11)

Colophon

Microfilm Details

Reel No. A 1065/5

Date of Filming 03-02-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1v–2v and cover leaf

Catalogued by JU/MS

Date 03-05-2006

Bibliography