A 1065-8(1) Svarodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/8
Title: Svarodaya
Dimensions: 29.5 x 13 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/731
Remarks:


Reel No. A 1065-8 Inventory No.: 103710-11

Title Svarodayaṭīkā

Remarks a commentary Jayalakṣmī on Svarodaya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 13.0 cm

Folios 73

Lines per Folio 16

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ṭī.and in the lower or middle right-hand margin under the word rāmah rāmau.../ devaḥ devau...

Place of Deposit NAK

Accession No. 4/731

Manuscript Features

On the exposure 2 is written svarodayapustakam...and Stamp of the Vīra library.

On the exposure 77, after the colophon is available 7 stanzas related to the grahaśānti

|| lājāyutābhiṣeke...

yaccādapy arccayad vedyāṃ, kheṭāt pūrvvavidhānataḥ |

dakṣiṇāṃ kārayet tatra murākyā (!) khecarān prati ||

evaṃ kṛtvā vidhānena bhaktiyukta prayatnataḥ |

dṛṣṭvā tuṣṭaḥ prajāyante grahāḥ sarvveṣu sarvvadā ||

evaṃ sarvvaprakāreṇa kṛtaṃ yasyābhiṣecamaṃ |

tad ād itasya puṃso ʼtha grahapīḍā na jāyate ||

grahās tuṣṭā na kurvvanti, duṣṭār iṣṭādiveṣṭitaṃ |

yato grahabhaya sarvvaṃ narāṇāñ ca śubhāśubhaṃ || ity abhiṣeka vidhiḥ || || || 

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || 

nati kṛtvā gaṇeśāya vighnavidhvaṃsakāriṇe |

nirvvighnakṛtisārthāya kamalāpataye namaḥ ||

harivaṃśaḥ kaviḥ svārthe na parārthaṃ (2) svarodaye |

vyākhyānaṃ mātṛkādīnāṃ svarāṇāṃ nāmajanmaṇā (!) ||

gurubhyo bahudhā śrutvā yathājñāna yathādhiyā |

jayalakṣmīr iti mayā ṭī(3)kārājñī viracyate ||

atha kavir ānaṃdasvarū0paṃ brahma namas karoti ||

avyaktam iti (fol. 1v1–3)

End

padmamadhye sthitaṃ kuṃbhaṃ pūritaṃ tīrthavāriṇā ||

elā manaḥ(11)śilādāru padmakośīrakuṃkumaṃ ||

yaṣṭīmadhuśatāmrāṇi ⟪ca⟫ snānaṃ bhāskaraśāntaye ||

kumudaṃ taṃgaronmādaṃ paṃcagavyasama(12)nvitaṃ ||

śuktisphaṭikasaṃyuktaṃ snānaṃ candrasya śāntaye ||

phalinī candanaṃ bilvamalācandanahiṅgulaiḥ ||

māṃsī raktāni puṣpā(1)ṇi snānaṃ bhaumārtiśāntikṛt ||

hemaśuktibhavaṃ mūlaṃ gomayaṃ madhurocanaṃ ||

phalākṣatasamāyktaṃ snānaṃ budhavikāranut ||

ma(2)dayat pallavājātīpuṣpāṇisitaṣarṣapāḥ ||

madhvājyamiśrite snānaṃ jīva munibhāṣitaṃ || asitatilāñjaleti || || (fol. 73r10–73v3)

Colophon

iti śrīsva(3)rodaye jayalakṣmīṭīkā samāptā || || śubham astu || || (fol. 73v2–3)

Microfilm Details

Reel No. A 1065/8

Date of Filming 03-02-1986

Exposures 78

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 18-11-2004

Bibliography