A 1066-4 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/4
Title: Bṛhajjātaka
Dimensions: 24.5 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3944
Remarks:


Reel No. A 1066-4 Inventory No. 92024

Title Bṛhajjātaka

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 10.5 cm

Folios 22

Lines per Folio 12

Foliation figures in the verso, on the upper right-hand margin under the marginal title bṛ/ bṛ. ka and in the lower right-hand margin under the word heraṃba / śrīrāma

Date of Copying SAM 1784

Donor Śrīkṛṣṇajośī rāmanagaravāle

Place of Deposit NAK

Accession No. 5/3944

Manuscript Features

On the exposure 2 is written śrīḥ || atha bṛhajjātakamūlaṃ prārabhyate patre 22

Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīsarasvatyai nama (!) |

mūrttitve parikalpitaḥ śaśibhṛto varttmā punar janmanām

ātmetyātmavidāṃ kratuś ca jayatāṃ (!) bharttāmara(2)jyotiṣāṃ ||

lokānāṃ pralayodbhavasthi[[ti]]vibhuś cānekadhā yaḥ śrutau

vācaṃ naḥ sa dadātv anekakiraṇas trailokyadvīpo raviḥ || 1 ||

bhūyobhiḥ paṭubuddhibhiḥ (3) paṭudhiyaṃ horāphala ⟪jña⟫ jñaptaye

śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu sṛṣṭeṣv api ||

horātaṃtramahārṇavaprataraṇe bhagnodyamānām ahaṃ

sva(4)lpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe|| 2 || (fol. 1v1–4)

End

adityadā⟪ma⟫satanayaḥ tad avāptabodha

kāpilyakesavitaladyavaraḥ (!) pra(3)sādaḥ |

aṃbaṃtako munimatāṃnyavalokya samyak

horāṃ varāhamihiro tu virāṃcakāra || 9 ||

dinakaramunigurucaraṇa-

praṇipātakṛtaprasā(4)damatinedaṃ

śāstram upasaṃgṛhītaṃ

namo stu pūrvapraṇetṛbhyaḥ || 10 || (fol. 22v2–4)

Colophon

iti varāhamihirakṛtau vṛhajātke (!) upasiṃhārādhyāyo nāma ṣaḍviṃśati(5)maḥ (!) || ❖ ||

gaṃḍāṃte duḥkhado jātaḥ somānte garbhanāśanaṃ

vratārambhe vināśaḥ syā (!) kṣaure paṃcatvamāṃpnuyāt || 1 ||

vapanaṃ caiva dhānyānāṃ (6) gṛhāraṃbhaṃ na kārayet |

yāni praśastakarmāṇi tāni sarvāṇi vāryayet || 2 ||

saṃ 1784 māgha vaºº 4 tadine (!) vṛhajātake (!) idaṃ pustakaṃ sa || (7) māptaṃ | śubham astu || ❁ || ❁ || śrīvakratuṃḍāya  namaḥ | śrīsarasvatyai namaḥ || ❁ || ❁ || ❁ ❁ ❁ ❁ || || || ... (8) śrīkṛṣṇa jośī rāmanagaravāle ...(fol. 22v4–8)

Microfilm Details

Reel No. A 1066/4

Date of Filming 04-02-1986

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 26-04-2006

Bibliography