A 1067-19 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/19
Title: Līlāvatī
Dimensions: 23.6 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1742
Acc No.: NAK 4/1867
Remarks:


Reel No. A 1067/19

Inventory No. 97139

Title Līlāvatī

Remarks

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.8 cm

Binding Hole

Folios 21

Lines per Folio 15

Foliation figures in both margins of the verso under the abbreviation lī.va.

Scribe Lālaratnākara

Date of Copying Netraratnākarādridusaṃkhyeśake ŚS 1742

Place of Copying Vāraṇasī

Place of Deposit NAK

Accession No. 4/1867

Manuscript Features

Among folios 1–23, 3rd and 5th are damaged

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas
taṃ vṛndārakavṛndavaṃditapadaṃ natvām ataṃgānanam ||
pāṭīṃ sadgaṇitasya vacbhi (!) caturaprītipradāṃ prasphuṭāṃ
saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīm || 1 ||

varāṭakānāṃ (!) daśakadvayaṃ yat sā kākiṇītāś ca paṇaś catasraḥ ||
te ṣoḍaśadramma ihāvagamyo drammais tathā ṣoḍaśabhiś ca niṣkaḥ || 2 || (fol. 1v1–3)

End

na guṇo na haro na kṛtir na ghanaḥ pṛṣṭhas tathāpi duṣṭāṇāṃ ||
garvitagaṇakavaṭūnāṃ syātpātovakṣyam aṃkapāśesmin ||
yeṣāṃ sujātiguṇavargavibhūṣitāṃgī
śuddhākhilavyavahṛtiḥ khalukaṃṭhasaktā ||
līlāvatīha sarasoktim udāharaṃtī
teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhi || (!) (fol. 23r11–13)

Colophon

iti śrībhāskarīyasiddhāṃtaśiromaṇau pāṭīgaṇitādhyāyoyaṃ samāptim agamat ||    || ❁ ||    ||
netraratnākarādriṃdusaṃkhye śakenakrabhasye dineśe bhṛgor vāsare ||
pitṛmadhyaṃ dinedrāgghilīlāvatīṃ lālaratnākaro ʼlīlikhanmaṃjulām ||    || vāraṇasyāṃ || (fol. 23r13–14)

Microfilm Details

Reel No. A 1067/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-03-2005