A 1067-4 Yoginīdaśāntaradaśāphala

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/4
Title: Yoginīdaśāntaradaśāphala
Dimensions: 26 x 13 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1209
Remarks:


Reel No. A 1067/4

Inventory No. 107024

Title Yoginīdaśā ʼntaradaśāphalam

Remarks śivayāmalāntargata

Author Kalyāṇa Rājarṣi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 13.5 cm

Binding Hole

Folios 5

Lines per Folio 12

Foliation figures in both margin on the verso under the abbreviation yo.da.aṃ.

Place of Deposit NAK

Accession No. 1/1209

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yoginīdaśāntaradaśā likhyate. ||

|| dravyāṃvarāṇāṃ sukhabhāgdhimartyo mānyo nareśasya ca kīrttiyuktaḥ ||
aśvair dvidantaiś ca kalatraputraiś cenmaṃgalapākamadhye || 1 ||

pratāpānale naiva dūrī bhavaṃti pratisparddhito rājamānyatvam atra ||
dhanaprāptiratnāṃvarāṇāṃ sukhaṃ syād yadā maṃgalā madhyagā piṅgalā cet || 2 ||

vyāpārato vahusukhaṃ dhanavṛddhitaś ca mitrādivastradhanadhānyagṛhādilābhaḥ ||
śatroḥ parājaya iha svajane pratiṣṭhādhanyādaśā bhavati maṅgalapākamadhye || 3 || (fol. 1v1–5)

End

vaudhyāṃ vaṃdhu samāyogo mitradharmasamāgamaḥ ||
prītir janasya vipulā dehapīḍā tridoṣajā || 7 ||

ketor daśāyāṃ syādvādo dravyaputrakṣayo ʼsukham ||
śatrurājakulād bhītir anartho vahudhā bhavet || 8 ||

śo(?)yāṃ strīsaṃgamo lābho vastrabharaṇasaṃyyutaḥ ||
kauśalyaṃ mahatīkīrttir ddhanalābhaś (!) ca jāyate. || 9 || (fol. 5r8–12)

Colophon

iti muddāphalam. (fol. 5r12)

iti śrīśivayāmale śivena śivāyai kathitaṃ. kalyāṇanāmnā rājarṣiṇā racitaṃ yoginyantardaśāphalam. (fol. 5r2)

Microfilm Details

Reel No. A 1067/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 25-02-2005