A 107-4 Abhidharmakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 107/4
Title: Abhidharmakośa
Dimensions: 33.5 x 16.5 cm x 352 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/298
Remarks:


Reel No. A 107-4

Inventory No.: 4893

Reel No.: A 107/4

Title Abhidharmakośavyākhyā (Sphuṭārthā)

Remarks a commentary on Vasubandhu’s Abhidharmakośa

Author Yaśomitra

Subject Bauddha Darśana

Language Sanskrit

Text Features BSP 7.1, p. 8, no. 15 (3/298)

Reference

Manuscript Details

Script Devanagari

Materialnot indicated

State complete

Size 33.5 x 16.5 cm

Folios 352

Lines per Folio 13–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation abhidharmma. and in the lower right-hand margin under the word guruḥ

On most of the folios, abbreviation and folio number of the left-hand side is missing and in some folios the word guruḥ of the right-hand side is missing.

Date of Copying SAM 671

Place of Deposit NAK

Accession No. 5/5268

Manuscript Features

Folio number 42 is given to two successive folios.

There are two exposures of fols. 16v–17r, 22v–23r, 23v–24r, 231v–232r and 267v–268r.

Excerpts

Beginning

oṃ namo mārapramathanāya |

mahābalo jñānasamādhidatto yaḥ pañjaraṃ janmamayaṃ vidārya |

viveśa nirvṛty ṭavīṃ(!) praśāntaṃ taṃ ⁅śā⁆stṛnāgaṃ śirasā namāmi ||

paramārthaśāstrakṛtyāḥ kurvāṇaṃ śāstrakṛtyam iva loke |

yaṃ buddhimatām agryaṃ dvitīyam iva buddhim ity āhuḥ |

tena vasuvandhunāmnā bhaviṣyatparamārthabandhunā jagataḥ |

abhidharmapratyāsaḥ kṛtoyam abhidharmakośākhyaḥ |

abhidharmabhāṣyasāgarasamuddhṛtasyāsya śāstraratnasya vyākhyā mayā kṛteyaṃ yathārthanāmā sphuṭārtheti || guṇamati vasumitrādyair vyākhyākāraiḥ parārthavivṛtir yā sukṛtā sābhimatā me likhitā ca tathāyam artha iti | siddhāntārthāpasṛtā kvacit kvacid yātu taiḥ kṛtā vyākhyā || tām utbhā(!)vya yathāvad vihiteha mayā ʼnyathā vyākhyā || abhidharmavibhāṣāyāṃ kṛtaśramā ye abhidharmakośe ca || pravicāryatām iyaṃ tairvyākhyā yuktā na vā yuktā | yuktā ced grāhyeyaṃ na veda yojyānyathā vidhātavyā | na hi viṣamerthe skhalituṃ na saṃbhaven mādṛśāṃ buddhiḥ ||

yaḥ sarvathā sarvahantādhakāraḥ saṃsārapaṅkāj jagadujjahāra |

tasmai namaskṛtya yathārthaśāstre śāstraṃ prava[[kṣyā]]myabhidharmakośam ||

ity asya ślokasyārtham vivṛṇvāne ācāryaḥ āha || śāstrapraṇetukāmaḥ svasya śāstṛr nārhātmyajñyāpanārthaṃ guṇākhyān apūrvvakaṃ tasmai namaskāram ārabhate iti śāstram abhidharmakośaṃ praṇetukāmaḥ kartukāmaḥ svasya śāstur ātmīyasya śāstuḥ sa hi bhagavān ācāryasyātmīyaḥ śāstā tacchāsanapratipaṃ pracāt .. .. .. .. śāstramahākaruṇaparatantreṇa sakalo lokaḥ svatvena parigṛhītaḥ || (fol. 1v1–9)

End

idam eva nairātmyaprativedham adhikṛtyoktam iti ||

kāśmīravaibhāṣikanītisiddhaḥ prāyo mayāyaṃ kathito ʼbhidharma ity anenaivārthasyābhihitatvād iti || samāptaś cāṣṭamkāśaṣṭhānasambaddha eva pudgalaviniścayaḥ || nānābhidharmārthakaraṇḍabhūtam etad vivṛraḥ (!) prasutatṛṣyamṛgasyādbhutayonibhūtaṃ || vyākhyāpadārkkakiraṇaiḥ sphuṭitam madīyaiḥ śāstrāmbhjaṃbudhanabhramarā bhajantāṃ || || yodhītya sarvaśāstrāṇyadhigatavidvayaśāyaśomitraḥ || sa imāṃ kṛtavān vyākhyāṃ vyākhyāsvanyāsvayāsva saṃtuṣṭhaḥ || || tena śrībhāratībhartṛḥ paramārthāgamāvyākhyeyaṃ devasvarūpasya devakalpasya kalpitā || || (fol. 352r12–352v4)

Sub-colophon

ācāryayaśomitrakṛtau sphuṭārthāyām abhidharmakośavyākhyāyāṃ dhātunirdeśo nāma prathamakośasthānaṃ (fol. 59v3–4)

Colophon

ācāryayaśomitrakṛtāyosphuṭāyām abhidharmmakośavyākhyāyām aṣṭamaṃ kośaṣṭhānaṃ samāptam iti || ||

nairātmyadṛkpravarayānanayasṭhitasya

deyākhyadharmaurūdhīdhanabuddhakīrṇaḥ |

puṇyaṃ yad atra mama tena janās tu sarvā

mātādibhir gurujanaiḥ saha buddhakīrttiḥ ||

kośasya ṭīkāṃ vimalāṃ sphuṭārthāṃ

lekhāpanāt puṇyam upārjitaṃ yataḥ |

tenās tu loko ʼkhilakośapūrṇo

buddho yathādhīdhanakośapūrṇaḥ || 7 ||

ye dharmāhetuprabhavā hetus teṣāṃ tathāgato hyavadat || teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ || deyadharmmoyaṃ pravaramahāyānayāyinaḥ śākyabhikṣumahāpaṇḍitaśrīsiddhamuner lekhakasya yad atra puṇyaṃ tatbhavatvācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā sakalasattvarāśer anutarajñānaphalāvāptaya iti || śaśimunirasevde likhitam iti gurūstake(!) likhitam || śubham || || (fol. 352v4–10)

Microfilm Details

Reel No. A 107/4

Exposures 360

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-11-2008

Bibliography